________________
दमेतं, यो दास्पादि । नृपतिसमीपं नीतेन, तायः ॥ ११ ॥ जन्मनि जातका गादिविक्रया करणे ।
उपदेशमाला-0
टनैश्चिक्लिशुस्ते तत् ॥ ७ ॥ संवत्सरावसाने, जयमित्रनृपान्तिकं पुनः प्रापुः । पटहप्रदानपूर्व, तेनाप्युद्घोषणाऽकारि ॥८॥ दास्यति विवादमेतं, यो दास्यति चित्तकलुषता चैषाम् । दास्यति तस्य नरेन्द्रो, 'मन्त्रित्वं दास्यते तं च ॥ ९॥ कस्यापि वाणिजस्यांगजेन
विजयसुजयविशेषवृत्तौ
दृष्टान्तः। पटहः समुच्छुपे सपदि । नृपतिसमीपं नीतेन, तान् प्रति श्रीनृपादेशात् ॥४१० ॥ भणितममुना न नामास्ति, कापि वः सर्वथा जम्बूचरित्रे
विवादाप्तिः । तातेन विवादः छिन्न एव यत्केशमृन्मुख्यैः ॥ ११ ॥ जन्मनि जातकशुद्धिः, सर्वेषां वो व्यधायि जनकेन । गणकेनाकथि यद्यस्य, कर्म निस्समसमृद्धथै स्यात् ॥१२ ।। वृष-करभ-सुरमि-सेरिभ-रासभ-तुरगादिविक्रया करणे । विजयस्य करिष्येते, निरवधि वृद्धिं न सन्देहः ।। १३ । सुजयस्य फलस्फात्यै, केदाराद्यं सदैव कृषिकर्म । धनतः कलान्तरादेराप्स्यति लक्ष्मीमिह सुजातः ॥ १४ ॥ मरकतदीनाराद्यैरनवा व्यवहरन् विपणिवीथ्याम् । जगति जयन्तस्तु वणिग्यामैकग्रामणीभविता ॥ १५ ।। अत एव व्यवहारे पित्रा, परिभाव्य तत्र तत्रैव । प्रागेव च नियुक्ताः, स्व स्वं वः शङ्के समं चैतत् ॥ १६ ॥ आनाय्य ततो राजा, जयन्तक| लशस्य कारिता संख्या । तिर्यग्धान्यकलान्तर-धनेष्वपि प्रायशः साऽभूत् ॥ १७ ॥ क्षितिपेन ततः कथयांचक्रे भो युक्तियुक्तमस्ती- 10 दम् । मन्यन्तां न 'स्वेस्मिंश्च, बान्धवाः क्वापि लभ्यन्ते ॥ १८ ॥ यत उक्तम्-"लहइ लीह सव्वो वि सहोयर परियरिउ, धरिबाहिरि वसणूसवि संगरि अवयरिउ । सेसु विडा विडु सत्थु अत्थखायणमणउ, विहडइ वसणि कुमित्तु जेव निग्घिणमणउ | ॥ १९ ॥ सो जि दिवसु सुपसत्थु पसत्था सा रयणि, जहिं नियनयणिहिं दिसहि भाउय अरु भयणि । जहिं घरि पुत्त-पउत्त | बंधु नवि संचरहिं, तहिं निरु पडणभयाउलथंभवि थरहरहिं ॥२०॥" वत्सरमेकं तावन्न्यायमिमं धीधनास्तत्कुरुध्वम् । यदि भवति वितथमेतन्मम दातव्यस्तदा दोषः ।। २१ । नृपवचसा संवित्ति, विधाय ते गेहमागताः सर्वे । तदमिहितव्यवहारैरवाप्नुवन्नुद्धरा वृद्धिम् ॥ २२ ॥ धनमनिधनमर्जयतामन्योन्यगृहेषु जन्धिमाचरताम् । दिवसाः प्रयान्ति तेषां, परस्परप्रीतियुक्तानाम् ।। २३ ।।
॥ १५६॥ १ मित्रत्वं । २ 'श्री' नास्ति । प्रतौ । ३ क्रयणे B. क्रयेण D. C | ४ मृ। ५ स्वेस्निग्ध B. D। ६ अत्थु । ७ जेमुव B ।
DormernoreerCKe
RecrPOcccccccccrea