________________
उपदेशमाला विशेषवृत्ती जम्बूचरित्रे
त्रायां त्रियामायां परिणयोपकरणवस्तुविहस्तहस्तदासीसहिता प्राप्ता संकेतमण्डपान्तः, ददृशे सुखप्रसुप्तस्तत्र सिद्धदत्तः। पूर्वपरिचयोप- II
प्राप्तव्यमर्थ जाता संधया चोक्तमेतया । अहो ईदृशप्रयोजनारम्भसंरम्भेऽपि निश्चिन्तैः प्रसुप्यते, ततः प्र(बोध्य)चोद्य स प्राहितः स्वपाणिं पाणिना । निर्वर्तितगन्धर्व विवाहया कृतः कङ्कणबन्धः । स त्वं गृहीतसंकेतः किमप्यनुल्लपन् किमिदमिन्द्रजालं जायत इति विस्मयमा
लभते मनुष्यः नमानसः "प्राप्तव्यमर्थ लभते मनुष्यः" इति परामृशन्नुक्तस्तया कृता कृतार्थाहमन्ये अपि मद्वयस्ये विदधीथाः। कुत्र पुनः पलायनवाहनानि सन्निहितानि विहितानि । तेनोक्तम्-किमेवमाकुलाऽसि निद्रालवो वयं शयिष्यामहे तावदिति स्थितः सुप्ताऽपदेशेन, तया तु तं तथा निराधि-निराकुलमालोक्य, मा नाम न भवेद्वीरसेनोऽयमिति पूर्वानीतज्योतिः सरावसंपुटमुद्घाट्य यावद्वयलोकि तावज्ज्ञातमज्ञातः कोऽप्येष धूर्तः प्राप्तः स्यात् । अस्तु यः कश्चित् सुकुमाराकारेणानेन कन्दर्परूपदर्पापहारी पुण्योपनीतः परिणीत एव किंचिदनुचितं ततो वीक्षिता मस्तकान्तन्यस्ता पुस्तिका । गृहीत्वा विवृत्यादितो वाचयति । “प्राप्तव्यमर्थ लभते मनुष्यः” इति । पादमात्रमप्येतत्कर्पूरपूरपरिमलबद् व्यापकं लोकानाम् । अहो समयाक्षराणीव एतदक्षराणि परमार्थप्रथाप्रथीयांसि । कथमन्यथेत्थमर्थोऽयमभूत् । आगमिष्यन्त्योरपि सख्योः प्रत्ययाय करतलघोलितकजलेन " किं कारणं देवमलखनीयमिति " द्विति-10 यपादं लिखित्वा द्वितीययामान्ते जगाम रतिमञ्जरी स्वगृहान् । तृतीयप्रहरे प्राप्ता रत्नमञ्जरी । सापि कङ्कणबन्धलिपिसंवादौ रतिमअर्याः पर्यालोच्य तेनात्मानं पर्यणाययत् । पादद्वयान्ते तथैव-" तस्मान्न शोको न च विस्मयो मे” इति तृतीयपादमालिख्य स्वस्थानमासीसदत् । एवं गुणमञ्जर्याऽपि तुरीययामे समागत्याऽऽत्मानं तेन परिणाय्य-" यदस्मदीयं न हि तत्परेषाम्" इति तुरीयपादं तत्पुरो निवेश्य स्वगृहमगात् । ततो मा वयमीदृगपराधाऽऽधानधामानि भूमेति न्यवेदितं सुताचेष्टितं चेटिकाभिस्तन्मातणां, ताभिरपि स्वस्वभर्तृणाम् । ततोऽभाणि भूभुजा-देवि! दुहिता दुश्चापलतू (चू)ला शीलिता येन शून्याऽमर्त्यसद्मसुप्तः कोऽपि कार्पटिकः पादचारी परिणीतः स्यात् , किं क्रियते । देवी-देव ! नापरः प्रकारः कोऽपि सम्प्रति "सकृत्कन्याः प्रदीयन्ते ।” एतदेव तया
10॥११॥ प्राप्तं-'प्राप्तव्यमर्थ लभते मनुष्यः' । किंच त्वत्पुत्रिकया स्वीकृतः कार्पटिकोऽपि पृथ्वीपतिरेव । यतः-“ क्षाराम्भोधिभुवः कलङ्कि
Secommendeecappeomaase