SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला विशेषवृत्तौ जम्बूचरित्र ॥ १४८ ॥ ex नाम, सामि ! अइलोहलालसो होसु । अमरमिहुणाणुगाराणमभ्ह किं नूणमूणमहो ॥ ३१ ॥ पुण पडियाणं जाणेइ, को णु मा होज मूलनासोवि । कुण भणियं मा लंघसु, महवाणि दिव्ववाणि व ॥ ३२ ॥ वारंवारं वारिजमाणमाणसवियत्पदप्पो वि । पडिओ पुण वि जाओ, वाणरभावेण तेणेव ||३३|| अइदीणमणो अणुतावतावियंगो कुरंगनयणाए । पुरओ पत्तो झूरेइ, वारियं ते मए न कयं ॥३४॥ सा आगएण केणावि, रायकुमरेण नियपुरं नीया । विहिया जाया जाया य, भायणं भूरिभोगाण ||३५|| स पवंगो गंगाए, कयतुंगतरंगभंगिसंगाए । गोरंगिझाणझिज्झतपत्तलंगो गओ निहणं ||३६|| इय नाह ! कहिउ मई अप्पभाउ, परिभाविउ जं वाणरह जाओ । अइयारु न किज्जइ कहिवि अत्थि, जिव पडियइ नेयारिसि अणत्थि ||३७|| इति वाणरमिहुणकहा || अथ जम्बूर्बभाषे - सुन्दरि ! शृणु ममापि भावं । " औचित्यचारि म ( चित्तं) थितं चतुरोऽपि लोभं, कान्ते ! करोति तदहं किमु मास्म का । लोभं विना न खलु कोऽपि कुतोऽपि कस्याप्यभ्यासमाश्रयति जातु तनूद्भवोऽपि ॥ ३३८ ॥ " न चैष दीक्षालोभो ममौचित्यातिक्रमकारी, तस्याः श्रेयः सिद्धिनिबन्धनत्वात् । यद्वा न करोम्येव लोभलाम्पट्यम् । न च न भाविदीक्षा शिक्षा साम्राज्यमस्य प्राक्पुण्यप्रभावादवश्यंभावित्वात् । भाग्यसोभाग्यभाजो हि भूयान् कोऽप्यर्थोऽप्राप्यमानोऽपि सिद्धत्तस्येव सद्यः संपद्यते । तदभावे त्वतिलोभसंभवेऽपि वीरसेनस्येव विलीयते, तथाहि —चन्द्राभायां नगर्यामाशापुरी नामतोऽर्थतश्च क्षेत्रदेवताऽऽसीत्तस्याश्च मन्दिरोदरे द्यूतकारः कोsपि क्षपायामुपेत्य तत्कालपक्कपूपांस्तद्दीपतैलेन खादति । ततस्तया स्वदीपच्छेदमुच्छिष्टतां स्पृष्टतां चामृश्यमाणया तद्भापनाय प्रसारितं ललल्लोललम्बजिह्वालं वक्त्रान्तरालं, तेन च निर्भयेन निःशूक्रेन चार्द्धजग्वपूपेन निष्ठ्यूतं जिह्वायाम् । ततः कथमुच्छिष्टनिष्ठ्यूताऽपूतामेतामन्तःक्षिपामीति तथास्थितजिह्वैव देवी प्रातर्ददृशे पौरलोकैः । अहो किमिदमाकूतमुप्तातः कोऽप्येष पौराणामित्याकुलैस्तैः क्रियमाणेष्वपि शान्तिकपूजाप्रकारेषु यावन्न संवृणोति वक्त्रान्तरालपातालं तावज्जल्पितं जनैर्भीतचेतोभिः | पुर्यां पर्याप्नुयात्कश्चिदेतदुत्पातप्रशान्तये, उदितं तेनैव - अहमत्रार्थे समर्थः परं प्रथमं तावद्दीनारशतं पूजाप्रकारोपचाराय मत्करे कुर्सीध्वं प्रयोजनसिद्धौ वस्त्रादिसन्मानः समुदायोचितः कोऽपि कार्यः, जनो मण्डलमण्डलैर्मन्त्रयामास । द्यूतकारमान्त्रिकोऽयं व्यसनविषन्नानस्मा अतिलोभे वानरमिथु नकथा ।। १४८ ।।
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy