________________
भौताचार्यकथा।
(सत्वरम् ) ॥ ११ ॥ मया देयाऽचिरादद्य, सद्यो मोदकमक्षिका । ग्रामो निमन्त्रयामासे, ततः शिष्येण सर्वतः ॥ १२ ॥ मद्गु. उपदेशमाला-N रुमोदकैरद्य, भोजयिष्यति सज्जनान् । सुप्रसन्नेन रुद्रेण, तैर्मठी निर्भर भृता ॥ १३ ॥ समस्तेऽपि जने प्राप्ते, प्रीत्यां पङ्क्त्यां विशेषवृत्तौ निवेशिते । मार्गमालोकमाने च, मोदकानामुपायताम् ॥ १४ ॥ तालमुद्घाटयामास, गुरुर्यावत्प्रमोदवान् । रिक्तां फुत्कुर्वन्तीं तावत् , जम्बूचरित्रे मठीमालोकते कुधीः ।। १५ ।। ग्रामो हसन्नथोत्तस्थौ, दत्ततालः परस्परं । आह स्म भस्मभृल्लोकः, क्षणमेकं प्रतीक्षताम् ॥ १६ ।।
युष्मदागमहर्षेण, विस्मृतं स्थानमस्ति मे। सुप्त्वा प्रागिव यावत्तज्जानीयां भोजयाम्यथ ॥ १७॥ पादौ प्रसार्य सुप्तोऽसौ, तथा ॥१७॥
स्वस्नोपलब्धये । शिष्योऽपि वारयामास, लोककोलाहलं मुहुः ॥ १८ ॥ मूर्खः शिष्यो महामूखों, गुरुश्चाश्चर्यमेतयोः। संयोगः सदृशः सोऽयमन्धस्य बधिरः सुतः ॥ १९॥ युक्तं चोद्यते-श्वेताम्बरेषु सज्ज्ञानमज्ञानं भस्मवेश्मसु । ब्राह्मणेष्वक्षमा कुक्षि-पर्याप्तिर्दिक्पट
व्रते ॥ ३२० ॥ न लक्षयेते (तौ द्वौ च ) लोकेन, हस्यमानावपि स्फुटं । कृत्वाऽट्टहासः स्वस्थानं, जगामाथ जनोऽखिलः ॥२१॥ 6| ततः शुभे ! परिभावय-भौताचार्यशिरोमणिर्जगदिदं जाडथेन जिष्णुर्यथा, स्वप्नाऽऽसादितमोदकैः पुरजनानामन्त्र्य हास्योऽभवत् ।
भोगैः स्वप्नसमैस्तथा कतिपयैरेतैः क्षणध्वंसिभिभूयो लोभयमानिका मम मनः किं हस्यसे त्वं नहि ॥२२॥ इति भौताचार्यकथा । अह पउमसिरी पभणइ, मोत्तूणाऽम्हे वयं पवन्नस्स । पिय ! ते पच्छुत्तावो, होही वाणरवरस्सेव ॥२३।। अथ वाणरमिहुणकहाणकं
एगाए अडवीए, वाणरमिहुणं अहेसि सुसिणेहं । परिअडमाणं पइतरु, तं सुरसरितीरमणुपत्तं ॥२४ ।। वंजुलसाले कीलेइ, तत्थ मंथरविसालसाहाले । कयफालो पालंबाउ, चुक्कओ मक्कडो पडिओ ॥ २५ ॥ खरधरणिवदुनिठुर पहारपीडाए पाविओ संतो। देवकुमारायारो, सो जाओ माणुसजुवाणो ॥ २६ ॥ तो वाणरी विचिंतेइ, तित्थमाहप्पसंपयाणप्पा । अहह इमा ता अयमिव, अहंपि पाडेमि अप्पाणं ॥ २७ ॥ विच्छोहछोहियाहं, करेमि एगागिणी किमिह रन्ने । होऊण माणुसी नणु, इमस्स अंकमि कीलामि ॥ २८ ।। तह पडिया सा जुवई, जाया जाया जहा अणंगस्स । हरिसभरनिब्भराई, कीलेउं दोवि लम्गाइं ॥ २९ ॥ जुवई जंपइ पुरिसो, जाओ हं वाणरो वि ताव नरो । जइ पुण पडेमि ता होमि, सुयणु नूणं सुरकुमारो ॥ ३३० ॥ भणियमिमीए मा
POPcRcrococcoopencer