________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे ॥ १४६ ॥
COMCame
CCCRPeeCeecre
| मसेसं मणि-रयण-कणय-धण-वसणाइ कीलियापजतं । अणेणवि पुव्वपउणीकयाणि वाहणाणि भरावेऊण कयाणि जयंतीए वहंत-IN
मरकदाढायाणि । तओ पूइऊण पणमिऊण खमाविऊण अ(प्पणा)प्पिया सपाणिणा मयरदाढा पाणिमि गालियप्पदीणारा मकडकामधेणूं ।
वेश्याकथा । भणिया य अक्का, इओ सत्तमदिणे दिणेसवासरे पढमपत्थणा कायव्वत्ति, भणिऊण य निग्गओ गेहाओ। वाहणाणुमग्गलम्गो पत्तो जयंतीए । मयरदाढावि रविवारे व्हायाऽणुलित्तगत्ता होऊण थडए चडाविऊण मक्कडकामधेणुं पूइऊण पणमिऊण य पंचंगपणिवारण मग्गेइ एगसयं, इमा वि मुहाओ उग्गीरिऊणमप्पेइ । वाराहिं दोहिं तीहिं अप्पिए पुव्वगिलिए सव्वसारे घरकुक्खी व । तकुक्खी जाया सव्वरित्ता । तओ मग्गिजंती वि न किंपि अप्पेइ । च(डि)ड्ढिज्जती चिक्कारे चेव मुंचेइ । तओ सा खोट्टिया पोट्टे कुट्टेमाणी पोकारेइ । हा हा हया अहयं, वंचिया तेण धुत्तेण । पारउव्वपविटुं तद्दव्वं सव्वं पुव्वसंचियपि गहाय गयं । कामदुहाए लोहेण, लंधियाऽहं विडंबिया एवंपि जणलग्गपि गये, संजाया रोरनारित्ति । “ पक्खी पासेसु जहा, जलंमि जालेसु जलयरा वावि । तह किं न लोहर्जतंमि, निवडिया विणडिया एवं ॥ ३०१॥” इति मयरदाढाकहाणयं ।। कहियं कहिऊण भणियं सिंधुमईए-भत्ताणुरत्ताओ विमोत्तुमम्हे, दिक्खाए सोक्ख परमीहमाणो। तं नाह ! कि मकडकामधेणु-लुद्धाए अक्काए समो न होसि ? | ॥२॥ भणियं च-इहलोकसुखं हित्वा, ये तपस्यन्ति दुर्धियः । त्यक्त्वा हस्तगतं प्रासं, ते लिहन्ति पदाङ्गुली ॥३॥
जंबूनामा ततोऽवोचत् , ज्ञाता ज्ञातासि सुन्दरि !। भोः सिन्धुमत्यवश्यं त्वं भौताचार्यसहोदरी ॥४॥ पुराऽभूत्परमाचायों, मूर्खचक्रकशेखरः। सन्निवेशे क्वचित्प्राप्तो, जडिमा पिण्डितामिव ॥५॥ मुक्त्वा स्वस्य प्रतिच्छन्द, मठिकारक्षपालकं । शिष्य जगाम स प्रामे, कदाप्यासन्नवर्तिनि ॥ ६॥ माहिषैर्दधिभिः सार्द्धमशित्वा कोद्रवौदनं । तुन्दं परिमृजन् सुप्तः, स्वप्नं साक्षादिक्षत IN ।। ७ ।। मठिका मोदकैः सा मे, सम्पूर्णा सिंहकेसरैः। क्षणात्प्रबुद्ध उत्तस्थौ, प्रीतिकण्टकितत्वचा ॥ ८॥ धावितस्तूर्णमभ्यण, स्वग्रा
॥१४६॥ ममठिकामभि । शिष्यः कदाचिदद्याद्वा, दद्याद्वाऽन्यस्य कस्यचित् ॥ ९॥ तत्रत्य तालकं द्वारे, मठिकायामदाद्भुतं । शिष्यमाह मठी सेय, दिष्टया मे मौदकै ता ॥३१० ।। शिष्यो नृत्यति तोषेण, द्विगुणं तद्गुरुस्ततः। शिष्यमादिष्यदद्य त्वं, समग्रं ग्राममाय
ReceDeRECIRCURRECKreen