________________
उपदेशमालाविशेषवृत्ती जम्बूचरित्रे
RECRee
मरकदाढावेश्याकथा।
॥१४॥
Deeperreroo
वेऊणमाणाविओ मंदिरे। जओ चेव वासराओ वत्तमकहता पत्ता तुम्भे तओ चेव वेणिबंधाइ काऊण दुम्मणायमाणा पलायमाणे पाणे तुह पावणाऽऽसाए धारेमाणी, जावि याऽवत्था एत्तियं कालंति पत्तियावेऊण तीए भणिया कामपडाया । वच्छे ! इयाणिं युजंतु ते मणोरहा । तओ पवत्ता पुव्वं व विविहोपयार पयारेहि रंजिउमेसा। दविणं मग्गिय अक्काए मक्कडं थडए पूईऊण मग्गिऊण य अप्पेइ एसो। तओ चमक्कियचित्ताए ताए कयाइ कामपडाया पुच्छाविया विनवेइ । अव्वो अउव्वो व्वोवाओ कोवि एसो, ता पाणेस! पसायं काऊण कहेह एत्थ परमत्थं । भणियमणेण न पिए ! पयासियव्वं कस्सइ, एयं मकडकामदुहा एसा । सयसहस्सलक्खकोडिकोडाकोडीणंपि पत्थिया न थक्केइ । तओ कयाइ अक्कावयणओ विविहोवयारपयारेहिं पल्हायमाणमाणसं सुधणं काऊण कामपडायाए जंपियं । 'मह नेहो जाणिजइ. तुह कज्जे जीवियपि उज्झामि । तुह पिय ! कहेसु को पुण, सिणेहरेहाए कसवट्टो ॥ ९८ ॥ सुधणो भणइ मच्चिय, पाणपिए ! पेम्ममम्ममत्थि धुवं । सिय-किण्हकारगो जेण, तुज्झ निच्चंपि चिट्ठामि ।। ९९ ॥ भणियमिमीए न अस्थि एत्थ मज्झ संदेहो आउयाएवि एसो चेव पच्चओ। जेणेयाए जंपिअं वच्छे ! एत्तियो तुहोवरि जामाउयस्स सिणेहो, जइ तुम मक्कडकामधे[पि पत्थेसि ता तपि ते न धरेइ । तओ-" येन प्राप्तेऽवसरे शत्रुषु मित्रेषु बन्धुवर्गेषु । नाऽपकृतं नोपकृतं न सत्कृतं किं कृतं तेन ॥ ३००॥” इय चिंतिऊण भणियं सुधणेण कंते । किमेत्तियमेत्तगेण वि चोजमज्जुयाए हक्कारेहि, इह चेव जेण इयाणिमेव पूरेमि कोउगं । तओ तक्खणमेव हरिसविसंखलचलणगई वियडकडि. यडडोवा पत्ता मयरदाढा उच्चासणासीणा जोहारिया जामाउएण पभणिया य वच्छे ! किमच्छेरं एयं निच्छिऊण मए तहा मंतियं तुह पुरओ किं दुक्करं पेम्मपोढिमाए । किं तए पुच्छि(सुत्ति)ओ पाणेसो, को पत्थणाविहाणमग्गो एयाए । भणियं तेण अम्मो अइदुक्करो पत्थणापयारो, जइ अंगीकरेसि ता कहेमो, भणियं च एयाए कामदुहालाहे वि किं नाम किं पि दुक्करमत्थि । जइ एवं ता चिरसंचियसव्वदव्वसारं नीसारेसु सगिहाओ। देसु जस्स कस्सइ पडिहासइ, पुढिवल्लधणस्स कणेवि विजमाणे न एसा फलदायिणित्ति तेण भणिए, भणियमेयाए कस्स अन्नस्स घरसारमप्पिस्सं । किमन्नोवि कोवि गोरव्वो ? अंगीकरेसु सव्वमेयंति अप्पिय
ZREEzameezameezmeeroecemezoedemane
॥१४५॥