________________
उपदेशमालाविशेषवृत्तौ
जम्बूचरित्रे
॥ १४३ ॥
रिके पितुः समुद्रस्य । क्रीत्वा हत्वा महिषः स संस्कृतः स्वजनमुक्तिकृते ॥ ७३ ॥ उत्संगीकृतपुत्रो, महेश्वरो यावदत्ति तन्मांसं । क्षिपति पुरस्ताद्बहुला निकायै तस्य चास्थीनि ॥ ७४ ॥ तावन्मासक्षपणस्य पारणे साधुरागतस्तत्र । पश्यति तं वृत्तान्तं ज्ञानविशेषेण लीनमनाः ।। ७५ ।। धूत्वा शिरो नखच्छोटिकां च दत्त्वा महामुनिर्न्यवृतत् । अगृहीतभिक्ष एव, क्षणेन येनाऽऽजगाम पथा ॥ ७६ ॥ चिन्तयति स्म महेश्वरदत्तो ज्ञातेङ्गितो यतेस्तस्य । अनुपदलग्नोऽपृच्छत् प्रणम्य पादौ स्वगृहकुशलम् ॥ ७७ ॥ कि न गृहीता मिक्षा, भगवन् ? मुनिराह कल्पतेऽस्माकं । न खलु पिशिताशिवेश्मनि, महेश्वरः प्राह को हेतुः ॥ ७८ ॥ मुनिराह म हादोषं, मांसास्वादनमधर्मतरुमूलं । स्थलचरखचरादीनां जीवानां येन वधहेतुः ॥ ७९ ॥ विक्रीणीते क्रीणाति, पोषयेन्मारणाय यो जीवान् । तत्पिशितं संस्कुरुते, भक्षयति स घातकः सर्वः ॥ २८० ॥ भवति यथा शाकिन्याश्चिखादिषा मानुषाङ्गमालोक्य । पिशिताशिनां तथा विश्वदेहिदेहान् विलोकयताम् ॥ ८१ ॥ यः परलोकं कर्माणि, मन्यते कोऽपि तेन मननीया । हिंसाऽहिंसा विरतिश्च पाप्मने श्रेयसे क्रमशः ॥ ८२ ॥ तेन न भिक्षे भिक्षां, मांसाशिकुलेष्वहं जुगुप्सावान् । भवतो गृहे विशेषादित्युक्त्वा स स्थितस्तूष्णीम् || ८३ || मुहुरनुयुक्तः पदपद्मयुग्मपरिपर्युपास्तितात्पर्यात् । कथयितुमारेभे तस्य मातृपित्रादिवृत्तान्तम् ॥ ८४ ॥ पितृमहिषमांसमशित्वमस्य वत्सरदिने प्रसूः शुनिका । पत्युरस्थीनि भक्षयति, पुत्रमङ्के वहसि शत्रुम् ॥ ८५ ।। इत्याकण्य महेश्वरदत्तः संवेगमागतः परमं । तस्य मुनेः पादान्ते, दीक्षां शिक्षां च जग्राह ॥ ८६ ॥ ज्ञाता तदेवं प्रभव ! त्वयासौ पुत्रात्परित्रास्ति परत्र यादृक् । तत्किं सखे ! पुत्रविधित्सयैतां त्यजाभि दीक्षामृतपानलीलाम् ॥ ८७ ॥ एत्यंतरे पियवियोगदुक्खंतरियलज्जाए कडक्खसजाए जंपियं जेट्टभज्जाए सिंधुमईए । सामि ! को नाम तुम्हाणमेत्तिओ परलोयसोक्खाय दिक्खाअक्खेवो, उवभुंजेसु तावेयं महाभोगं भोगसुहं, मा ते मयरदाढाए व्व उभयाऽभावाओ पच्छुत्तावो भविस्सइ । भणियं जंबुणामेण - " बाले ! लीलामुकुलितममी मन्थरा दृष्टिपाताः, किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते । सम्प्रत्यन्ये वयमुपरतं बाल्यमास्था भवान्ते, क्षीणो मोहस्तृणमिव जगज्जनमालोचयामः ॥ ८८ ॥ " यद्वा कथय कहानकं तावत् । तओ अहोमुही कहिउमारद्धा, अह मयरदाढाकहाण -
.महेश्वरदत्तज्ञातम् ।
॥ १४३ ॥