________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे
कुबेरदत्तकुबेरदत्ताज्ञातम्।
| धर्माचार्यः स । तहि प्रभव विषयसुखलबकलम्पटात्मा का कथम् ॥ ४८ ॥, माता तातः सुतः सम्बन्धो
अधस्तादजगरो यः, सेयं नरकदुर्गतिः ॥४१॥ ये चत्वारः पुनः सर्पास्ते कषायाः क्रुदादयः। श्वेताऽश्वेतौ च यावाखू, तौ पक्षौ मासि तादृशौ ॥ ४२ ॥ तदुग्रहे बन्धशथिल्यं, तदङ्गे जरसा स्फुटं । ये सङ्घाः सरघानां तु, व्याधयश्चाधयश्च ते ॥४३॥ याऽङ्गलग्ना लता लघ्वी, सा प्रिया प्रणयकभूः। मार्तीकं यल्लतासक्तं, सुखं वैषयिकं हि तत् ॥४४॥ यः स्वर्गी व्यसनत्यागान्मुदे नयति नन्दनं । धर्माचार्यः स संसारत्यागान्नयति निवृतिम् ॥ ४५ ॥ इति मधुबिन्दुदृष्टान्तः॥ नैवेच्छेद्यसनविनाशतः स सौख्यं मूर्खश्चेदमृतभुजा वितीर्यमाणं । तद्ब्रूहि प्रभव ! भवक्षयेण मोक्षमाकाक्ष्याम्यहमपि दर्शितं मुनीन्द्रः ॥ ४६॥ सुसखे ! | वद जीव एष नृणां पशुरथवा पृथुसाहसेऽप्यशङ्कः । विषयसुखलवैकलम्पटात्मा, गुरुमपि गणयति यन्न दुःखशैलम् ॥ ४७ ।। प्रभवः | प्राह भो भ्रातः !, प्रत्यक्षं पितरौ तव । प्रेक्ष्यते त्वन्मयप्राणी, प्राणितस्त्वां विना कथम् ॥ ४८ ॥ तवशापल्लवोल्लासाः, कान्ता एता यथा लताः । नेव स्युः कस्य हास्याय, त्वां विना निष्फलोदया ॥ ४९ ।। जल्पितं जंबुनाम्नाऽथ, माता तातः सुतः सुता । कान्ता नैकान्तिकं किंचिद्भवेऽस्मिन् परिवर्तिनि ।। २५० ॥ यथोक्तम्-अनाद्यनन्ते संसारे, केन केन न कस्य न । सम्बन्धो जन्तुना जन्तोः, केयं स्वपरकल्पना ॥५१॥ माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे। ब्रजति सुतः पितृतां, भातृतां पुनः शत्रुतां चैव ।। ५२॥ परलोककथा यद्वा, दूरेस्त्वत्रैव वीक्ष्यते । मात्रादीनां परावर्त्तः, प्राणिनां क्लिष्टकर्मणाम् ॥ ५३॥ मित्र! अवधानमाधाय, क्षणमात्रमिदं शृणु । ज्ञातमेकं तनूभाजां, महावैराग्यभागभाक् ॥२५४॥ अथ एकस्मिन् भवे सम्बन्धविचित्रेण कुबेरदत्त-कुबेरदत्तायुगलकथानकम्-/ ___ यथा-मथुरानगर्यां कुबेरसेना नाम्नी सुतनुलेश्या वेश्याऽभूत् । तस्याश्च प्रथमगर्भेण निर्भरायामगाधायां बाधायां जातायां जल्पितमम्बया, वत्से ! किममुना गर्भभारेण । केनापि प्रकारेण पातयाम्येनं किमस्माकमनेन व्यसनेन । असम्मते जाते तस्यास्तस्मिन्नर्थे प्रस्तावे जातं युगलकं-पुत्र पुत्रिका च । भणितमम्बया त्यज्यतामेतत् कृतमनेन वेश्याधर्ममर्मच्छिदा । प्रोक्तं कुबेरसेनया | मातः ! उत्तालचित्ताऽसि यदि तवात्यन्तमेतत्कर्त्तव्यं तदा दिनदशकादूर्ध्व कुर्वीथा यथारुचितम् । ततः कुबेरसेनया कुबेरदत्तः कुबेरद
Decoramcornerrernearnearacaree
॥१३९॥