________________
मधुबिन्दुदृष्टान्तः।
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे ॥१३८॥
CamerecaeeraneerCzera
उद्वेसि ॥२२०।। अहमवि भवामि पभवो, तणुब्भवो जयपुरेसविंझस्स । दिव्ववसाओ जाओ, चोराहिवई इहाऽऽयाओ ॥२१॥ पहवइ पहवस्सव मे, न किंपि तुह तेण मित्तमसि । एत्तो ओसोयणितालुग्घाडिणीउ मे लेहि विज्जाओ ।। २२ ।। अप्पसु अप्पणियं थं
भणिं च ज भणसि तं च काहामि । पभणेइ जंबुनामो, सुण सुंदर ! एत्थ परमत्थं ॥ २३ ।। किमहं करेमि विज्जाहिं, अव | जायाहिं अज्ज जायाहिं । मणिरयणकणयकुंडल-किरीडपमुहंपि मे मुकं ॥ २४ ॥ अज पभाए जाए, धणसयणाइ सव्व चाएण ।
धुवमेव सव्वसावज्जजोगविरई करिस्सामि ॥ २५ ॥ अह पभवो विम्हयमाणमाणसो माण-सोय-परिमुको। उवसप्पिऊण पभणेइ, जंबुनामं परममित्तं ॥ २६ ॥ उवभुंजिऊण भोए, इमाहिं रामाहिं सह सकामाहि । कयकजो सज्जो, उज्जमेसु पच्छा पवजेउं ॥२७॥ वजरइ जंबुनामो, विसयसुहं को पसंसए विउसो । इह मह सुण दिद्रुतं, दिटुं तं दिव्वनाणीहिं ॥२८॥ अथ मधुबिन्दुदृष्टान्तः
अटव्यां पर्यटन् कश्चित् , कदाचिन्मत्तदन्तिना। हन्तुं प्रधाव्य प्रारब्धो, दुर्धरेण नरो युवा ॥ २९ ॥ तस्मात्पलायमानेन, तेनान्धुर्ददृशे क्वचित् । पादौ वटस्य तस्यान्तर्लम्बमानश्च लक्षितः ।। २३०॥ दक्षत्वात्तत्र लग्नोऽसौ, कूपस्यान्तर्विलम्बते । पश्चादिभोऽपि प्राप्तोऽस्ति, शुण्डाग्रेण शिरः स्पृशन् ॥ ३१ ॥ प्रसारितमुखोऽधस्ताद्, ददृशेऽजगरो महान् । कदा मदाऽऽस्यपाती स्यादेषोऽत्रेत्यशनायितः ॥ ३२ ॥ विद्युल्लोलललज्जिह्वाः, कालभूचापसन्निभाः। सर्पाः सर्पन्ति तं दंष्टुं, चत्वारश्च चतुर्दिशम् ॥ ३३ ॥ खादतः पादमाखू तं, मूले नित्यं सिताऽसितौ । क्रमाद्ग्रहेऽस्य शैथिल्यमधःपाताय जायते ॥ ३४ ॥ दन्ती दन्तार्गलद्वन्द्वेनाऽऽहन्ति कुपितो वटं । तेनोडीनास्तनूं तस्य, तुदन्ति मधुमक्षिकाः ॥ ३५ ॥ मन्द मन्दं मधुच्छत्रात् , स्यन्दन्तो मधुबिन्दवः। तैर्दिग्धां वीरुधं देहे, लग्नां लेढि लq मुहुः ।। ३६ ।। तथाऽवस्थोऽपि मूढात्मा, मन्यते सुखमात्मनः । गजाऽजगरसप्पोदीन् , तृणायापि न मन्यते ॥ ३७॥ कोऽपि स्वर्गी तमाह त्वामुत्तार्य व्यसनादितः । नन्दनादौ नयामि द्राक्, कुर्वे सद्भोगभाजनम् ॥ ३८ ॥ किंस याति मधुस्यन्दबिन्दुस्वादैकलम्पटः । दृष्टान्तोऽयमथैतस्मिन् , शृणु दार्टान्तिकं ब्रुवे ॥३९॥ यः पुमानुदितस्तत्र, स जीवोऽत्र | भवे भ्रमन् । याऽटवी स भवावासो, यः करी स परेतराट् ॥ २४० ॥ यः कूपः स नृणां जन्म, यः प्ररोहः स जीवितं ।
॥१३८॥