________________
उपदेशमालाविशेषवृत्तौ
जम्बूचरित्रे
॥ १३५ ॥
६२ ॥
सतां स
॥
तया दयाए समागओ उसभो । जह वच्छरेहिं जेट्टो, स तओ तह जं गुणेहिं पि उक्तं च-" उपकारिणि वीतमच्छरे वा, सदयत्वं यदि तत्र कोऽतिरेकः । अहिते सहसापराधलब्धे, सदयं यस्य मनः धुर्यः ॥ ६३ ॥ " चरणगमग्गसंलग्गउत्तमंगो समग्गअंगेहिं । विवसो वारंवारं खामइ दुब्विणयमुस सो ॥ ६४ ॥ जं तुज्झ 'भाय ! न सुहाइ, तिव्वसंतावमुव्वहसि जेण । जं वारसि आजम्मं, मए कयं तं चिय खमेसु ॥ ६५ ॥ धीरविओ तेण तहा, कपि जह तम्मओ इमो जाओ । पंचनमोकारपभावओ य भवणाहिवो मरिउं ॥ ६६ ॥ जाओऽणाढियनामो महिडिओ तारतेयवं तियसो । उव्वहइ पक्खवायं सा वि दत्ते सरलचिते ॥ ६७ ॥ इय देसणाऽवसाणे, पणमिय दत्तो नियं गिहं पत्तो । देवगुरुसंघपूयापरायणो गमइ दियहाई ॥ ६८ ॥ सयमट्टोत्तरमायंबिलाण मन्ने धारिणी धीरा । सिरिजंबुदेवयाए, तह तन्नामेण सुयनामं ।। ६९ ।। अह चवि (य) उं भोगाउ, भुक्तभोगोस विज्जुमाली सुरो । समए धारिणीगर्भमि, आगओ जह गुहाए हरी ॥ १७० ॥ अह मयरायकिसोरं, सेयं सुमिमि पासिणेसा । पडिबुद्धा गंतूणं, तं साहइ उसभदत्तस्स ॥ ७१ ॥ पञ्चारइ पश्ञ्चयमेस, तीए जसमित्तमित्तवृत्तंतं । परमपमोयपसन्ना, धन्ना सा वहइ अह गब्भं ॥ ७२ ॥ जिणपडिमापूयासुं, जइजणपडिलाणाविहाणेसु । दुत्थियदीणुद्धारेसु, तीए तो डोहलो जाओ ।। ७३ ।। अगणियदव्वं दिती, तह वरवत्थाइवत्थुवित्थारं । माणियडोहल्या सा, जाया जाया ससिच्छाया ॥ ७४ ॥ पडिपु दिणेसुं, लगे लग्गे य सम्गुणसमग्गे । पसवइ पुत्तं सा कप्पपायवं पिव सुमेरुमही ।। ७५ ।। चेइहरचारुपूयापयार* पारंतनिब्भर जणोद्दं । तूररवाडंबरमत्तचित्तनच्चंतनारिगणं ॥ ७६ ॥ कारागारविसोहणसोहणदीणाइदाणरमणीयं । रिद्धं वृद्धावणयं, कारावियमुसभदत्तेण ॥ ७७ ॥ पत्ते दुबालसाहे, साहू पडिलाहिऊण सुहविहिणा । नीसेसनाइनायरसायरदिज्जंतवरभोजं ॥ ७८ ॥ महया महूसवेणं, से नामं निम्मियं सुहमुहुत्ते । दिनो जंबूदेवेण, जंबुणामो त्ति तो होउ ।। ७९ ।। नवकप्पपायवो पाउणेइ पइवासरंपि जह वुद्धिं । तह पंचधाइपरिवारपरिगओ जंबुणामो वि ॥ १८० ॥ अयम विकलमकलंक, कलाकालवं कलेइ १ ताय B। २ निवारयसि । ३ मोयगं द्रोणं । जंबूसुरस्स जायं तह D। ४ किवंत ।
धारिणीदोहदपूरणम् ।
कल
॥ १३५ ॥