________________
अनाहत| देवोत्पत्तिः।
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे ॥१३॥
Decaciooecemeo
मानिटङ्कितं तत्त्वतः ।
कामं कलया(
" तृष्णात्युष्णसरित्समीरशिशिरासाराग्निदाहादिभिर्व्याधिव्याधवधव्यथव्यतिकरत्वकछेदनिर्लाञ्छनः ।
पृष्टे निष्ठुरभूरिभारभरकाऽऽरोपादिभिश्चार्दितास्तिर्यश्चो विचरन्ति वश्चिततराः सांसारिकैः सौख्यकैः ॥५१॥" "दोर्भाग्यव्यतिषङ्गभङ्गुरगिरोः गार्हस्थ्यगर्हागृहं, ये दारिद्रयमहाद्रिमुद्रितमुदो दास्यादिदीनाननाः।
संग्रामाग्रसमप्रविग्रहभिदा दोदूयमानात्मनां, मानामपि चिन्त्यमानमुचितं किंचिन्न तेषां सुखम् ॥५२॥" " हा कल्पद्रुमकेलिवापि-दयिताः किं नाम मां मोक्ष्यथ, स्थातव्यं हहहाऽत्र गर्भनरकेऽपीत्यादिमृत्यूदयात् ।
देवानामपि पक्वदाडिमफलस्फोटं स्फुटत्यत्र यन्न स्वान्तं शतकोटिकोटिघटनानिष्टङ्कितं तत्त्वतः ॥ ५३॥ " आख्यातं दुःखमेतन्निखिलभवभृतां भूरि तत्त्यक्तुकामैः, कामं कल्प्या(ल्पो)ऽभ्युपायोऽनुपधिनिरवधौ सिद्धिसौख्येऽनुपाख्ये ।
सोऽवश्यं शस्यतेऽत्र प्रगुणपरिणतिः शुद्धसद्धर्मसिद्धौ, दीक्षा शिक्षा च साक्षाजिनपतिगदिता चर्यतामार्यवयः ।। ५४ ।।
चिंतेइ धारिणी सब्वमेव जाणेइ भावं केवली भयवं । ता छिंदउ संदेहं, अहमणुकूलेमि कं देवं ॥ ५५ ॥ एत्थंतरंमि सामी, जंबुद्दीवस्स जंबुरुक्खंमि । विहियनिवासस्स अणाढियस्स वत्तव्वयं कहइ ॥ ५६ ।। इह उसभदत्तइन्भस्स, आसि भाया भवाभिणंदिमणो। जिणदासो नामेणं, निरंतरं रमइ जूएणं ।। ५७ ॥ किञ्च-“कौपीनं वसनं कदन्नमशनं शय्याधरा पांसुरा, जल्पोऽश्लीलगिरः कुटुम्बकजनो वेश्या सहाया विटाः । व्यापाराः परवञ्चनानि सुहृदश्चौरा महान्तो द्विषः, प्रायः सैष दुरोदरव्यसनिनः संसारवासक्रमः ॥५८॥" 'भूरिमज-मंस-हिंसा-वेसा-दुस्सीलया २वि न न बसणं । मन्ने जूयं एगं तु, वसणमेसिपि जं मूलं ।। ५९ ॥ सहिए(य)ण सह विवाए, जाए तेणाऽऽहओ सँसत्येण । मरमाणो अणुतावेणं, तावए तिव्वमप्पाणं ॥ १६०॥ वसणासत्तो संतो, चत्तो दत्तण जइवि सो आसि । पावा य पावपाणीहिं, जेण जायइ पसंगो वि ॥ ६ ॥ तहवि जिणदासपासे,
१ धु D। २ वि न वसणं । ३ पावमाणाहि 0DI
पारणतिः शुद्धसद्धी
DeveloedeorelDeceDee20
॥१३४॥