________________
चतुर्गति
उपदेशमालाविशेषवृत्ती जम्बूचरित्रे
दुःखानि।
Develoeroecococceroecome
॥ ३६॥ भडचडगरगुरुसामग्गिसंगओ उसभदत्तवरइब्भो। सह धारिणीभजाए, वंदणवडियाए नीहरिओ ॥ ३७ ॥ अंतरपहमि मिलिओ, से समणोवासगो निमित्तविऊ । भणिओ किंनु चिराओ, दीससि जसमित्त मित्त ! तुमं ॥ ३८ ।। भणियमणेण समणाण, सव्वया पायपज्जुवासाए । अक्खणियमणस्स न कोइ, अवसरो अह कहसु एयं ॥३९॥ उवचियचिंतासंतावतत्तचित्त व्व भाउजाया मे। किमिमा सामेण मुहेण, दीसए साहसु महेयं ।। १४० ।। भणियमणेणं सयमेव किं न पुच्छेसि जेण वज्जरइ । तह चेव कए सा आह, साहु देवर ! निमित्तं ते ॥ ४१ ।। जं पुच्छियं वियाणसि, इत्थं को नाम नहि निमित्तन्नू । मह चित्तं चिंतेऊण, ता सयं कहसु निद्देसं ॥ ४२ ॥ जसमित्तो मंतेऊण, तो खणं आइसेइ हुं नायं । उत्तमपुत्तमपुत्ता, विसन्नचित्ता समीहेसि ॥४३॥ सउणो सउणो लद्धो, सिद्धो च्चिय ते मणोरहो अहुणा । इह भरहे चरमो 'केवली य तुह पुत्तओ होही ॥४४॥ केसरिकिसोरमुच्छंग-संगयं निग्गय व चंदाओ । तं सुमिणमि समिक्खसि, अचिराओ पञ्चओ एसो ॥ ४५ ॥ तुह किंतु अंतराओ, अच्छइ तुच्छो स केणइ सुरेण । आराहिएण संतं, जाही जाणेमि तं न सुरं ॥४६॥ हरिसभरनिब्भरंगी, सह जसमित्तेण सा पयपंती । सहसत्ति उसभदत्ताणुचारिणी काणणंमि गया ॥४७॥ तिपयाहिणपुव्वं, पणमिऊण पाए सुहम्मकेवलिणो । दोनिवि दूरियदुरियाई, देसणं ताई निसुणंति ॥ ४८।।
DeceToODODCORDC
तथाहि-" नृभवादिसर्वसामग्र्यमध्यमासाद्य शाश्वतसुखाय । यतनीयमसात शताऽऽश्रिता हि गतयश्चतस्रोऽपि ॥४९॥"
आकृष्टिर्घटिकादतिसङ्कटमुखाच्छित्त्वा च भित्त्वा च सा, पाकः पावककन्दुकेषु कदनं काकश्च कङ्कादिभिः । ज्वालाजालकरालसंज्वलदयापुत्री दृढालिङ्गनं, कामेकां नरकावनीषु विषमामाचक्ष्महे वेदनाम् ॥ १५०॥"
॥१३३॥
१ केवलीण ते अत्तओ होही B. C. D. I २ शि0, सिता श्रिता DI