________________
उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे ॥ १२८॥
गावरणिजकमा
Z
मोगरिमा कत्ती में विरई । कयमत्त साहरूवे द
म्हमज्झन्हे अप्पणा चडेऊण निबिडलउडप्पहारेहिं पहणतेण तेण तत्तवालुयापहे वाहेउमारद्धो। जाहे निल्लालियजीहो तत्तवालुया
| उच्छिष्टभो. पुलिणे पडइ, ताहे निसटुं सट्टेहिं ताडिऊणमुद्रवेइ जाव पहाराइपीडाए पलायमाणपाणो वि व जाओ, ताव खंतरूवं काऊण देवो
जिदृष्टान्तेन दंसेइ से अप्पाणं । भणइ 'खंत ! न सक्केमि तं च तं च काउं' ति। तं च पासमाणस्स तस्स कत्थ मए एरिसं रूवं दिट्ठ
नागिलया पुवंति चिंत(ति)यंतस्स तयावरणिज्जकम्मक्खओवसमेण जायं जाईसरणं, तओ नियभासाए खंत ! परित्तायसु ममं मोयावेसु जमदू- I6I याओ एयाओ ति वासेइ । तेण भणिय रे रे सोगरिगा! मा मा मे खुड्डगं पीलेहि । तेण वुत्तं-तुज्झ वयणमेसो न सुणेइ । ताव अवसरसु ताव जेण बाहेमो वाहेमो य, जीवंतो कत्तो मे छुट्टिस्सइ । जाहे जाणिओऽणेण पडिवज्जिस्सइ मग्गंति ताहे अब्भत्थिएण मुक्को अणुसासिओ य देवेण ! दिदुभओ पडिवन्नो देसविरई । कयभत्तपरिचाओ सोहम्मे कप्पे देवो जाओ । पिउणा नित्थारिओ तिरियदुग्गईओ। तुब्भाण पुण भाउणा भवदत्तेण देवलोगं गएण वि तुब्भे साहुरूवे दळूण न पुणो पडिबोहणाय चित्तं कयं । अणिच्चे य जीविए तुम्भे पमत्ता कालं काऊणमासंसारं परिब्भमिहह । ता एत्ताहे वि नियत्तेह गच्छह गुरुसगासं । जओ" पच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाई। जेसि पिओ तवो, संजमो खंती य बंभचेरं च ।। ५१॥" (दशवकालिके अ० ४ गा० २८) एत्यंतरे तीए माहणीए दारगो पायसं भुंजिऊणं तत्थागओ। जायं कुओ वि कारणाओ वमणं । भणियं बंभणीए 'जाय ! जाइऊण तंडुलाईणि मए कओ पायसो एसो ता भुजो वि भुंजेसु, अइलटुं मिट्ठमेयंति ॥५२॥ भणियं भवदेवेण, धम्मसीले ! किमेमुल्लवसि । वंतासी अविसिट्टो उचिट्ठो दुगुंछणिज्जो होउत्ति ॥ ५३ ॥ अह नागिलाऽवि पभणइ, तुमंपि किं नेव होसि वंतासी । वंतपि मंसवसमेयनिम्मियं मं समीहंतो। ॥५४॥ चिरपालियपव्वज्जो, मुंचतो तं न अज लजेसि । जमवजकजसज्जं, अणीहमाणपि में महसि ॥ ५५ ॥ जह कोइ भिक्खभुक्खाहिं दुक्खिओ खोणिवित्तपत्तो वि । पुवावत्थं पत्थेइ, तह महं)मं तंपि
| ।। १२८॥ पत्थेसि ॥ ५६ ।। जह खीरिखजखज्जूर-खंडमंडाइ खाइ संतंपि । नहु दिव्वहओ छुहिओ वि, तह तुम चरसि नो चरणं ॥५७।।
FezeerperceioedeoeimerDEO
erozeerozoice