________________
उपदेशमाला
विशेषवृत्तौ
जम्बूचरित्रे
॥ १२७ ॥
अ
चेइयहरसम्मज्जण-धवलीकरणाइवावडा निच्चं । सावयवयाई भावइ, तवइ सुतिव्वं तवोकम्मं ॥ ४४ ॥ सुविहियसाहुसमीवे, उवएसरसायणं सया पियइ । वंदणपडिकमणा पञ्चखाणपमुद्देसु उज्जमइ ॥ ४५ ॥ भव—पेच्छामि ताव अच्छीहिं, श्राविका — तीए किं पिच्छियाए असुईए । अहब मए दिट्ठाए, सा दिट्ठा चेव किं बहुणा ॥ ४६ ॥ जाहूं सा सा जा सा साहं, दोन्हवि न भिन्नओ अप्पा । भवता पभणसु किं तुममेव, साविगे ! नागिला होसि ॥ ४७ ॥ श्राविका - आमं अहं चिय सा नागिल त्ति पारूढपोढबंभवया । वसमंसपुरीसाईणपूरिया उल्लखल्ल व्व ॥ ४८ ॥ नियगुरुणीए कहियं, कहाणयं तुह कहेमि किंपि अहं । होऊण सावहाणो, अवहारसु साहु साहुखणं ॥ ४९ ॥
किर कोइ जिइंदिओ दिओ सज्जो मयभज्जो डहरगं दारगं गहाय तत्तओ नगर (भगभ ) गओ निम्गओ घराओ । सो य मोक्खसोक्खमाकंखमाणसो साहुसमीवे सम्मं धम्मं निसम्म स (म )म्मविऊ संजायसम्मइओ पव्वइओ, पालेइ चक्कवालसमायारि, करेइ किरियाओ कक्खडाजो। सो पुण से दारगो सीयभोयणऽरसविरसपाणगाणुवाहण - कक्खडसेज्जा - सिणाणाईसु सीयमाणो, खंत ! न सक्केमि सीयभोयणं भोक्तुं, खंत ! न सक्केमि अरसविरसाणि पाणगाणि पाउं, इच्चाई जंपमाणो खंतेण कंचि कालं वट्टाविओ जयणाए । अन्नया भणाइ खंत ! विसमसरपसरजज्जरसरीरोऽहं न सक्केमि अविरईयाए विणा मणागंपि पाणे धारिउति । तओ परिचत्तो । अलं मे असंजयजीव पडिजग्गणेण । यत उक्तम् - " न वि किंचि अणुन्नायं, पडिसिद्धं वा वि जिणवरिंदेहिं । मोतुं मेहुणभावं, न तं विणा रागदोसेहिं ॥ ५० ॥ " तओ गओ सो सहवासीणं सुमरिऊणं । एगस्स माहणस्स गेहे लग्गो कम्मगरवित्तीए, केणइ कालेण दिन्ना से दारिगा । विवाहकाले य पडियधाडीए निहणियं मिहुणगंपि । सो भोगपिवासिओ अट्टज्झाणवट्टमाणो कालगओ महिसो जाओ। सो वि से पियासाहू पंडियमरणेण मओ समाणो देवलोगे देवो जाओ। ओहिणा आभोएइ पुत्तं महिसरूवेण संजायं । देवमायाए कालविकरालथूलमहाकाएण सोगरिएणेगेण किणेऊण कओ सो अइभारारोविओ गि
महिषीभूतप्रति
बोधः ।
।। १२७ ।।