________________
उपदेशमालाविशेषवृत्तिः ॥ १२४ ॥
मिति मुनिः, शक्यमित्यर्थे 'सका' इति प्राकृतत्वात् । 'जे' शब्दोऽपि " इज़ेराः पादपूरणे इति वचनात् ॥ ३५ ॥ किमर्थं कषाया निगृह्यन्ते इत्याह - " कडुय " गाहा । कटुकाच्छ ते मुखभङ्गकारित्वात् क्रोधादिकषायतरवश्च तेषां पुष्पं च फलं च द्वे अपि विरुद्धरसे दुष्करास्वादत्वात्, अपिशब्दो निम्बादिभ्यो व्यतिरेकमाह - तेषां हि फलं पाककाले मधुरमपि स्यादेषां तु द्वे अपि विर एव । रूपणीययोः पुष्पफलयोः प्रस्तुते क्रोधमधिकृत्य विषयं दर्शयति । कुपितः सन् पुष्पेण हेतुना दुष्टं ध्यायति, फलेन पापं - ताडनमारणादिकं करोति, किमुक्तं भवति - कषायाणामुदयः पुष्पम्, तत्पूर्विका प्रवृत्तिः फलमिति ॥ ३६ ॥ ततस्तेषां तद्धेतूनां च शब्दादीनां भोगनां जंबू- प्रभववत्परित्यागः कार्य इत्याह- ' संते वि' गाहा । स्पष्टा । अत्रोत्तरार्द्धे जम्बूस्वामिप्रत्ययेन प्रभवस्य भोगपरित्यागे दृष्टान्तत्वेनाभिधानात्प्रथमद्वितीयपादयोरपि जम्बू प्रभवावेव क्रमाद् दृष्टान्तौ दृष्टव्यौ । अन्यस्याश्रुतत्वात्तयोश्च दृष्टान्तत्वस्य घ मानत्वात् ॥ ३७ ॥ यथा
॥ अह जम्बुसामिचरियं ॥
I
इह भर मगहाविसय- भूसणो पुट्ठलट्टगोदुगणो । अवितहनामो गामो, सुगामो आसि सुपसिद्धो ॥ १ ॥ तत्थासि तत्थवाणी अज्जवं अज्जवंति रटुउडो । रेवइ देवी दिन्नत्ति, रेवई नाम से भज्जा || २ || पढमो पुत्तो तीसे, भवदत्तो भवभयत्तचित्तो सो (जो ) । अवरो उण भवदेव त्ति, भावओ देवपूयरओ ॥ ३ ॥ सुट्ठियसूरिसमीवे, देसणापेऊसवरिससित्ततणू । भवदत्तो पव्वइओ, कयाइ नवजोत्थो वि ॥ ४ ॥ तत्थ य गच्छे एगो, साहू सूरीण वंदणं दाउं । विन्नवइ जामि सन्नायगाण वंदावणत्थमहं || ५ || अस्थि को बंधू - उद्धरप डिबंधबंधुरो धणियं । मइ दिट्ठे पव्वज्जं, पडिवज्जिस्सइ स सज्जो वि ॥ ६ ॥ गीयत्थे निम्गंथे, साहू सूरीहिं अप्पियसा । स विसज्जिओ समाणो गंतूण पुणागओ अइरा ॥ ७ ॥ पयपणउ पहुणो, विन्नवेइ वरिओ स तो न पव्यइओ । हसिऊण भवदत्तेण तो स एवमुवालद्धो ॥ ८ ॥ तुह बंधुस्स सुबद्धो, पडिबंधो साहु साहु निव्वडिओ । वरिओ विवाहिओ
कषायाणां पुष्पफले ।
॥ १२४ ॥