________________
उपदेशमालाविशेषवृत्तिः
CAPSC
जा सा सा सेतिकथायां | चित्रकारवरलाभः ।
॥ ११८॥
॥ ९ ॥ पुण मणिरयणाभरणप्पयाणाए, नहु नहु जुञ्जइ इय अमा, अणलंकाराण मणि अलंय
राजा-को नाम एरिसो कहसु, मुंडमज्जेव जस्स खंडेमि । पुरु०-जोयणसए नरिंदो, उस्सीसे सप्पइ सप्पो ॥ ८५ ॥
राजा-ता किं किजउ वज्जरसु, देइ देवी कमुत्तमादेसं। पुरु०-रोहगसज्जा किजउ, कोसंबी अरिबलअसज्झा ॥ ८६ ।। किजउ उज्जेणीघणविसट्टनिप्पट्टइट्टगाकोट्टो । अइबलियाओ ताओ, हवंति न तहा मह पुरीए ॥ ८७ ॥ नियनयरिं गंतूणं, निय निवई तेणमखिलपरिवारो। तो पंतीए ठविया, जाव अवंतीउं कोसंबी ॥ ८८॥ पुरिसपरंपरकरचयसंचरेण संचियाहिं ताहिं तओ। अचिरेण चेव चंगो, तुंगो तो कारिओ कोट्टो ॥ ८९ ॥ हक्कारिया समाणी, देवी पभणेइ भरसु धन्नेहिं । जवसिंधणकंडूरण-सणाइएहिं च तंमि कए ॥ ९० ॥ पुण मणिरयणाभरणप्पयाणपुव्वं स आहवइ देवि । सा चिंतेइ किमहुणा, अणुत्तरं उत्तरं देमि ॥९१।। चेडयतणुब्भवाए, तारिसकुलजायरायभजाए। जयपहुणो भइणीए, नहु नहु जुज्जइ इय अकजं ।। ९२ ॥ सीलं कुलंगणाणं, आभरणमभंगुरं निच्चं च । तविरहियाण हासाय, होइ हीराइआहरणं ॥९३।। अधणाण धणं सीलं, अणलंकाराण मणि अलंकारो। असहायाण सहाओ, गुणरहियाणेपि गुणगरिमा ॥ ९४ ॥ परमत्थेणं सीलं, महिलाणं जीवियव्वमेएण। रहियाण ताण भोगे, मडयाण व को गुणो होइ ।। ९५ ।। सीयाए रावणरक्खसाओ, ताओ वि रक्खियं सीलं । सुणयाओ एयाओ वि, कह णु तमहं न रक्खिस्सं ॥ ९६ ।। इय सुदिदुनिच्छओच्छाहणच्छसच्छायआणणा संती। पज्जोयविसंवायं, काउं कोवेण कयभिउडी ॥ ९७ ॥ पेसियपुरिसाण पुरो, पभणइ नाहं उवेमि जाह तुमे । अहह अकज्जे सज्जो, वज्जियलज्जो स पज्जोओ ॥९८ ॥ महसीललीललूरण(त)लंपागत्तेण मलमुवचिणंतो। सकुलं च कलंकितो, सो खज्जोओ न पज्जोओ ॥ ९९ ॥ इदं च वक्तव्यः सः-/
जम्भारेः परिभावय व्यतिकरं नीरन्ध्ररन्ध्रेऽङ्गाके, लङ्केन्द्रस्य कुलक्षयः क्षणमपि स्वान्ते न ते किं स्थितः ।
किं प्रेत्याऽस्ति न वनकण्टकघटा-सण्टङ्किता शाल्मली, निर्मर्यादमवादय स्वमिति यन्मामेकपत्नीमिमाम् ॥१०॥ इय देविविसंवाए, गंतूणं तेहिं साहिए संते । पुण पज्जोओ पज्जोयणो व्व चलिओ सबलकलिओ ॥ १।। अविलंब कोसंबि,
Deezemerocreeroeroecorceen
॥ ११८॥