________________
उपदेशमालाविशेषवृत्तिः
॥९३॥
ब्रह्मदत्तचक्रिसन्धिः
weredeceaeeeroeae
घणसलिलधारा समूहसित्तव्व मरुत्थलाभोगा । उवलद्धपुनिमाचंदकंतिणो गिम्हकुमुय व्व ॥४७॥ किंपि अणक्खेयं दाहपसममुवगम्म रोविउं लग्गा । संठविओ य कुमारो वरधणुणा सुहनिसण्णो य ॥४८॥ परिपुदो कुमरो सुहय ! कहसु किं मइ तए विउत्तेण । अणुभूयं तेणावि य कहियं सव्वंपि नियचरिय ॥ ४९ ॥ वरधणुणा वि य भणियं कुमार सु(व्व)चउ ममावि जं वित्तं । तइयाऽहं नग्गोहस्स हेट्ठभागे तुमं ठविउं ॥ २५० ।। जलहेडं जाव गओ दिटुं च महासरं नलिणिपुडए । घेत्तूण जलं चलिओ तुहंतिगे ताव दिवोऽहं ॥५१॥ दीहपुरिसेहिं सन्नद्धबद्धकवएहिं ताडिओ य बहुं । पुट्ठो रे रे वरधणु ! कहसु कहिं बंभदत्तो सो ।। ५२ ॥ भणियं मए न याणामि तेहिं तो दढयरं कसाहिं हओ। अइताडिज्जतेणं भणियं जह वग्घखइओ सो ॥५३॥: एत्तो तओ भमंतो कवडेण गओ विलोयणपहंते । विहिया पलायसु मए, तुह सन्ना तो कया वयणे ॥ ५४ ॥ परिवायगदिन्ना चेयणाए संहारकारिणी गुलिया । जाओ विचेयणो तो मओ त्ति नाऊण परिचत्तो ॥ ५५ ॥ तेसु गएसु चिराओ गुलिया सा कड्ढिया मुहाउ मए । लग्गो गवेसिउं तं सुविणे च्चिय केवलं दिवो ॥५६॥ एगं गाममइगओ दिवो परिवायगो मए तत्थ । सप्पणय पणमित्ता कोमलवयणेहिं आ(भ)पुट्ठो ॥ ५७ ॥ तेणुत्तं तुह पिउणो वसुभागो नाम परममित्तमहं । कहियं च तुज्झ जणओ पलायमाणो वर्णमि ग(म)ओ ॥५८॥ माया ते चंडालाण पाडगे दीहराइणा ठविया। तदुक्खगहिलो य चलिओ कंपिल्लनयरमहं ॥ ५९॥ काउं कावालियवसमासु पत्तो तहिं पवंचेण । केणवि अमुणिजंतेण पाडगाओ तओ जणणी ॥ २६० ॥ अवहरिया पिउमित्तस्स देवसम्मस्स माहणस्सगिहे। मुक्का गामे एगंमि तुम्ह अन्नेसणपरोऽहं ।। ६१ ॥ इहमागओ त्ति चिटुंति जाव सुहदुक्खपुच्छणपयट्टा । ते दोवि ताव एको आगम्म नरो इय भणेइ ।। ६२ ।। भो भो महाणुभावा ! न किंचि तुम्हाण हिंडियट्वेण । जम्हा दीहनिउत्ता पत्ता जमसन्निभा पुरिसा ॥६३॥ ते दोवि लहुं ताओ वणगहणाओ कहिंचि निगंतुं । महिमंडलं भमंता पत्ता कोसंबिनामपुरि ।। ६४ ॥ बहिरुज्जाणे दिटुं सेद्विसुयाण मह तुल्लविहवाण । सागरदत्तो तह बुद्धिलो त्ति सुपसिद्धनामाण ॥६५॥ लग्गं कुक्कुडजुझं सयसाहस्सो पणो को तत्थ । निहओ सागरदत्तस्स कुक्कुडो अइसुजाओ वि ॥६६॥ इयरस्स कुक्कुडेणं विजाइजुत्तण