________________
उपदेशमाला
विशेषवृत्तिः
॥ ९२॥
CORDCORRCIRCTCKDeceCARDE
कथय सुकृती कोऽयं मुग्धे ! त्वयाऽद्य विलोक्यते ॥ २६ ॥” तत्तो मुहुत्तमेत्तेण चेडिया पेसिया इमीए तहिं । पत्ता समप्पियं
ब्रह्मदत्तवत्थजुलमइकोमलमहग्यं ॥ २७ ॥ तंबोलं पुप्फाणि य, अन्नपि सरीरसंठिईजोग । भणियं च तीए जा सा, सरपेरंते तए दिवा
18|चक्रिसन्धिः ॥ २८ ॥ संतोसदाणमेयं तीए पहियं तुहं तहा भणियं । महसम्मुहं हला वणलइए ! एसो महाभागो ॥ २९ ॥ जह मह पिउमंतिगिहे आगच्छइ निच्छएण तह कुणसु । ता एह तत्थ तुब्भे नीओ तो मंतिगेहंमि ॥ २३०॥ मउलियकरकमलाए भणिओ मंती य तीए जह एसो। तुह सामिणो सुयाए पहिओ सिरिकंतनामाए ॥ ३१ ॥ ता दुव्वो अइगउखेण विहियं तहेव सचिवेण। ! बीयदिणे कमलायरबंधुंमि समुगए सूरे ॥ ३२ ॥ नीओ रन्नो वजाउहस्स पासंमि तेण सो टुं। अद्ध(ब्भु)दिओ विइन्नं धुरंमि अह आसणं तस्स ।। ३३ ॥ पुट्ठो वुत्ततं साहिओ य तेणवि जहोचियं एसो । भुत्तुत्तरकाले भासिओ य जह तुम्हमम्हेहिं ॥३४॥ अन्नं विसिद्धसागयकिच्चं काउं न तीरए किंचि । सिरिकताए पाणिग्गहणं ता कीरउ इयाणि ।। ३५ ।। सुद्धे दिणंमि वित्तो वीवाहो पुच्छिया अह कयाइ। सिरिकता मह एगागिणा वितं कहणु दिन्नासि ॥ ३६ ।। सियदसणपहापहकरपंडुरविहियाहरा भणइ एसा। मम एस पिया बहुबलदाइयपरिपेल्लिओ संतो ॥ ३७॥ अइविसमपल्लिमिमं समस्सिओ तह य नगरगामाई। पइदिवसं हंतूणं इमंमि दुगंमि पविसेइ ॥ ३८ ॥ सिरिमइनामाए पणइणोए जाया चउण्ह पुत्ताण । उवरि अहं पिउणो वल्लहा य नियजीवियाओ वि ॥ ३९ ॥ पत्ता तारुष्णभरं भणिया सव्वेवि पत्तिरायाणो। दूरं मज्झ विरुद्धा बटुंति तओ इहच्चेव ॥२४० ॥ जो मणहरणो कइयाए (कोइ) भत्ता घडेज ते मज्झ । सो कहियब्वो जेणाहमस्स कहामि जं जोगं ॥४१॥ अन्नंमि दिणे बहुकोउहलपडिपेल्लिया इमं पल्लिं । मेलित्तु अहं पत्ता सरोवरं जत्थ तं व्हाओ ॥४२॥ दिवो तुम सलक्खणसोहग्गि य माणिणीमयणजणणो । इय एसो परमत्थो जो तुमए पुच्छिओ आसि ॥४३॥ सो सिरिकताए समं, विसयसुई निब्भरं अणुहवंतो। वोलेइ कालमन्नंमि वासरे पल्लिनाहो सो ॥ ४४ ॥ निययबलेण समेओ समीवदेसंतराइं हणिउमणो । पल्लीओ निग्गओ सोवि तेण सद्धिं | समुच्चलिओ ॥ ४५ ॥ हंतव्वगामबाहिं कमलसरोवरतडंमि सहसत्ति । आलोइओ वरधणू तेणावि इमो तओ दोवि ॥४६॥ पढम