________________
उपदेशमालाविशेषवृत्तिः
॥ ८२ ॥
कुणेड कोवि जए । इय मयणो कोइलकलरवेण दावेइ डंगुरयं ॥ ३१ ॥ तंमि य ठाणे ठाणे अमंदआणंदकंदलियहियया । मिलिऊण मंडलेहिं पउरा वरचश्चरिं दिति ॥ ३२ ॥ मायंगदारगाणवि विणिग्गओ चारुचच्चरिपवंचो । सुमहुसरेण हरिण व्व आगया नायरा सव्वे ॥ ३३ ॥ भग्गाउ चञ्चरीओ तेसिं ईसालुएहिं केहिं पि । कहियं पुहईवइणो इमेहिं विट्टालिया नयरी ॥ ३४ ॥ नयरीपवेसो तेसि पडिसिद्धो रायसासणेण तओ । तहवि पुरीए पवेसे अतुच्छवंछाए अच्छंति ।। ३५ ।। अह सरओ संपत्तो जायं कन्नागउत्ति जणवायं । अवणेउं व तुलाए चडइ रवी तिहुयणसमक्खं || ३६ || खलमाणवाणियाओ रतुप्पलअरुणलोयणालीओ । पयडियपुलिणतियंबा जाया सरएण सरियाओ ॥ ३७ ॥ पसरियपाउस पाणियनिन्भरवुब्भंत अन्भधूलीओ । नहयलमहीए चंदो निहाणकलसो व्व उच्छलिओ ॥ ३८ ॥ उवहियमुणालदंडा, पयडियबहुविसयनिच्चसंचारा। सियतणुरुहा य रेहंति रायहंसा महलव्व ॥ ३९ ॥ इय सारयंमि समए संजाए कोमुईमहे रम्मे । दोन्नि वि मायंगा तरलतरुत्तालचित्तेहिं ॥ ४० ॥ पुरि मज्झमि पविट्ठा अवगुंठिय सु सव्वअंगाई | चोरुव्व छन्न छन्नं पेच्छंती पेच्छणाइछणो ॥ ४१ ॥ नागरगेयं सोऊण सुंदरं तेबि गाइउं लग्गा । 'कोल्हुय सदुल्लासेण कोल्हया किन्न कोति ॥ ४२ ॥ महुरसरहरियहियया तथैतियं इंति नायरा बिंति । इमिणा सरेण किमिमे न हुति ते चैव चंडाला || ४३ || नरवइनरेहिं वयणावगुंठणं फेडिऊण विन्नाया । दढमुट्ठिलेजट्ठीहिं निट्टुराहिं हणिज्जंता ॥ ४४ ॥ कंठनिबिट्टप्पाणा पत्ता कह कहवि धाविऊण बहिं । अइसयविरत्तचित्ता एगते चिंतयंतेवं ॥ ४५ ॥ हयमम्हकलाको सलसोहग्गनिसगचंगमा इयं । जाईए दूसियं पायसं व हालाहलछडाए ।। ४६ ।। अविरलकलाकलावो कुसलाय भविस्सइ सो पढिओ । मरणाय अलं जाओ अम्हं दुज्जाइदोसेण ॥ ४७ ॥
" कालिन्द्या दलितेन्द्रनीलश कलश्यामाम्भसोऽन्तर्जले, मग्नस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतोऽन्वेषणम् | ताराभाः फणचक्रबालमणयो न स्युर्यदि द्योतिनो येरेवोन्नतिमाप्नुवन्ति गुणिनस्तैरेव यान्त्यापदम् ॥ ४८ ।। " १. कोष्टुकः = शृगालः ।
ब्रह्मदत्तचक्रिपूर्वभवाः
॥ ८२ ॥