________________
ब्रह्मदत्तचक्रिसन्धिः
कह तं भन्नइ सोक्खं, सुचिरेणवि जस्स दुक्खमल्लियइ । जं च मरणावसाणे, भवसंसाराणुबंधि च ॥३०॥ उपदेशमाला-0
उवएससहस्सेहिं वि, बोहिजतो न बुज्झइ कोइ । जह बंभदत्तराया, उदाइनिवमारओ चेव ॥३१॥ विशेषवृत्तिः
“कह तं" गाहा । प्रथमाढे पुण्यानुबन्धिनः पुण्यस्यानुत्तरदेवा उदाहरणम् । पराद्धे तु पापानुबन्धिनस्तस्य सुभौमब्रह्मदत्तादयः । भवे-चतुर्गतिरूपे संसरणपर्यटनमनुबध्नातीत्येवंशीलसांसारिकसुखम् ॥ ३० ॥ अस्य च दुक्खरूपता मुहुरुपदिश्यमानामपि गुरुकर्मा कश्चिन्न बुध्यते इत्याह-" उवएस" गाहा । एतदर्थः कथाद्वयादेवावसेयस्तच्चेदं क्रमेण____ साकेयपुरे चंदावयंसपुत्तो अहेसि मुणिचंदो। राया सागरचंदेण, दिक्खिओ सिक्खिओ य सयं ॥ १॥ थिरपरमत्यो सत्थो IN गीयत्थो सह गुरूहि विहरंतो। भिक्खटाए पविट्ठो भट्ठो मग्गे स सत्थाओ ॥२॥ तण्हाछुहाकिलंतो, पडिजागरिओ य अन्नपाणेहिं । चउहि वरगोवालेहिं बोहिया ते जई जाया ॥ ३ ॥ चउरो वि चउरबुद्धी, तवचरणं दुच्चरं चरेऊण । जाया तियसा सो कुसुमउग्गमो सुकयसाहिस्स ॥ ४ ॥ दोन्नि दुगंछालंछण, विच्छायाछणससि व्व पव्वज्ज । अकरिंसु तेसु चविउं च तेण संडिल्लविप्पस्स ॥ ५॥ जमलेण जसमईए, जाया दासीए ते दसन्नपुरे । परपीईए परोप्परपडिबद्धा जोव्वर्ण पत्ता ॥६॥ कइयावि ताणमेगो, खित्तधरित्तीए सुहपसुत्ताण । वडकोटराउ डक्को, उवसप्पियकालसप्पेण ॥७॥ अवरोवि तन्निरिक्खणपरायणो तेण चेव लहु डको। अविहियपडियारा दोवि झत्ति पंचत्तमणुपत्ता ॥ ८॥ हरिणीए जमलजाया कालिंजरपव्वए पकीलंता । सह चेव हया वाहेण एगबाणेण कालगया ॥९॥ मयगंगाए एगाए रायहंसीए सह सुया जाया । संजमिय एगपासेण पासीएणं या दोवि | |॥ १०॥ वाणारसीए जाया सह तणया दोवि भूयदिन्नस्स । मायंगसामिणो पोढपीइणो चित्तसंभूया ॥ ११ ॥ आसी कासीए तया संखो निस्संखगुणगणो निवई । कुसलो कलासु तस्स वि सचिवो नमुइ त्ति नामेण ।। १२ ।। रायपसाओ लोयावगारिणो तस्स
आसि दोस कए । मरणाय महुरिमा होइ किं न किंपागपागस्स ॥ १३॥ अंतेउरंमि चु(थ)को, निवेण सो पाणभूयदिन्नस्स । 10 तापच्छन्नसिरच्छेयाय अप्पिओ जस वोच्चजए ॥ १४ ॥
COemezeroeDeolocee
|॥८०॥