________________
उपदेशमालाविशेषवृत्तिः
॥ ७
॥
उभयसमाहारकयं व, दुरहिगम्मं च सोमं च ॥ ९॥ नवरूवरेतुलणाए, तस्स नलकूबरो वि स वराओ। कुसुमसरो सक्को वा, IN
सनत्कुमारसक्का किं पाविउ एयं ॥ १०॥स कयाइ वाहवाहणपहाणलीलासु लालसो संतो। वाहेण वाहियालीउ उप्पएऊण गयणेणं ॥१२॥
चक्रिसन्धिः माणससरतीरवसुंधराए नीओ विचिंतिउं लग्गो । कुविएणेहाणीओ, केणइ जक्खेण रक्खेण ॥ १२ ॥ उत्तरिउ तुरगाओ, परमपरिस्समतिसो निसारंभो । परिभमइ सुन्नरन्ने, जलासयाऽऽसाए सव्वत्तो ॥ १३ ॥ सुमहोदयप्पसायं, परमविसाया महारिसंखोहं । तणुबद्धमप्पणिज्ज व, माणसं नियइ पुवाए ॥ १४ ॥ अविरलमुच्छलमाणेहिं लोलकल्लोलबाहुदंडेहिं । जमतिहिं कुमारअंगालिंगणगउरवणपडणं वा ॥ १५॥ पयडतरंग सन्नालसंगयं सारसोहसंवलियं । जिणपवयणं व रेहइ, नालीयकलाकलियमिहज ॥१६।। परमपमोएणं, मजिऊण पाऊण सीयपाणीयं । पत्तो तीरे वरतरुतलंमि छायाए वीसमइ ।। १७ ।। जावऽच्छइ छायाए, उवविट्ठो पुव्ववेरिणा ताव । असियक्खेण जक्खेण, संगरेणं समारद्धो ॥ १८ ।। अहिपासे निव्वासइ, कुणइ विसल्ले महल्लतरसल्ले । सिरउवरि गिरि मुकं, चूरइ मुट्ठिप्पहारेहि ॥ १९ ॥ कुमरेण दढं पहरिय, जज्जरतणुपंजरो कओ स तओ। कयआराडी नट्ठो, न मओ अमरोत्ति काऊण ॥ २० ॥ इअ सन्जिओ तेण, पसन्नपुन्नओ अतणुतणुबलाओ य । खयरअमरेहि मुक्का, तओ नहाओ कुसुमवुद्री ।। २१ ॥ सिरिभाणुवेगपत्थिवपुरीए पियसंगमाऽभिहाणाए । पणमिय विमाणमारोवेऊणं नीओ स खयरेहिं ॥ २२ ॥ ततः पठितं वैतालिकेन
" कुलममलिनं मूतिर्भद्रा मतिः श्रुतशालिनी, भुजबलमलं लक्ष्मीः स्फीता प्रभुत्वमखण्डितं ।
प्रकृतिः सुभगा ह्येते भावा मदस्य च हेतवो, ब्रजति पुरुषो यैरुन्मादं त एव तवाकुशाः ॥ २३ ॥" अत्थाणगओ निवभाणुणावि अब्भुदिओ स तुटेण । पवरपडिवत्तिपुव्वं, पत्थावे पत्थिओ य इमं ॥ २४ ॥ मह अट्ठ कन्न| गओ, तासि वरो अच्चिमालिणा मुणिणा । तुममुवइड्रो असियक्खजक्खविक्व चिंधेण ॥ २५ ॥ होही सणंकुमारो, चक्की स
DODCORPORRECReDERememendee
॥७०॥