SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तिः ॥ ६९ ॥ CET कुतः पुनर्बाहुबलिनो ज्ञानमत्रैवोत्पाद्य स्वामिपार्श्वे गमिष्यामीति स्वमत्या कृतकायोत्सर्गस्य क्लिश्यतोऽपि ज्ञानं नोत्पन्नमित्याह — नियगमविगप्पिय चिंतिएण सच्छंदबुद्धिचरिएण । कत्तो पारतहियं, कीरह गुरुअणुवएसेण ॥ २६ ॥ थद्धो निवारी अविणिओ गव्विओ निरुत्रमाणो । साहुजणस्स गरहिओ, जणेवि वयणिज्जयं लहइ ॥ २७ ॥ वेव सरिसा सणकुमार व्व केइ बुज्झति । देहे खणपरिहाणी, जं किर देवेहिं से कहियं ॥ २८ ॥ 'निजकमत्या' गुरूपदेशाऽभावादात्मीयबुद्ध्या विकल्पितचिन्तिते स्थूलसूक्ष्मालोचने यस्य सः तथा तेन 'स्वच्छंदबुद्धिचरितेन'स्वतन्त्रमतिचेष्टितेन अत एव गुरोरनुपदेशेन - उपदेशाऽनर्हेण शिष्येण कुतः परत्र हितं क्रियते, न कुतश्चिदुपायाऽभावात् ॥ २६ ॥ तथा 'थद्धो' गाहा 'स्तब्धो' - गर्वोद्धुरकन्धरः । 'निरुपकारी' - आसनदानाद्युपकारपराङ्मुखत्वात्कृतघ्नः । 'अविनीतो' - ऽभ्युत्थानादिष्वपि प्रमाद्यन् । 'गव्वितः ' - स्वगुणोत्सेकवान् । 'निरवनामः ' - प्रणामार्थेष्वप्यप्रणमन् । शेषं स्पष्टम् ||२७|| एवंविधश्च गुरुकर्मत्वाद् बोध्यमानोऽपि न बुध्यते, महात्मा त्वल्पेनापि बुध्यते इत्याह- ' थेवेणवि ' गाहा, एतदर्थः कथानकादवसेयस्तच्चेदं संक्षेपात्— कुरुजंगले जणवए, दुहा सुहत्थीहिं सुत्थमत्थि पुरं । हत्थिणउरं ति केलीकमलं व महीमहेलाए ॥ १ ॥ मायाउ अमायाउ, असावया सावया संति जहिं । रमणीओ नरमणीओ, अणंगरूवा सुरुवंगा ।। २ ।। तं कुरुवंसे सिरिवीससेण राया विरायमाजसो। पालइ पयडपयावो, सहदेवी अग्गमहिसी से ॥ ३ ॥ तीसे चउदससुमिणेहिं, सूइओ विस्सुओ सुओ जाओ । समए सकुमारोति, तस्स नामूसवो विहिओ ॥ ४ ।। उवचियकलाकलावो, कालेण कलानिहिव्व सो पत्तो । रमणिमणहरिणसंजमणवागुरावग्गु तारुन्नं ॥ ५ ॥ अणवज्जाणं विज्जाण, ताण मणिदप्पणो मुहंतस्स । सोहग्गसुहारससारणीउ, सरणीउ नयणाणं ॥ ६ ॥ हरिवल्लाए आवाससाहिणो बाहुणो तहा दोषि । वच्छत्थलंपि तरुणीसाराणं सारवट्टो सो ॥ ७ ॥ सव्वंगवन्नणा तरस, कस्स निव्वाहमेइ सुकइस्स । जो पत्थेइ समत्थेउमेत्थ तग्गंथवित्थारं ॥ ८ ॥ अरुणो व रयणिरमणो व तस्स तेयं महंति न लहंति । सनत्कुमारचक्रिसन्धिः ॥ ६९ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy