________________
उपदेशमाला
विशेषवृत्तिः
भरतस्य युगपदुभयसंदेशागमनम्।
॥६१॥
DeepODeKPCODERCORRECRPCRom
ततः शुभ एव भावो विधेयो न गर्वादिदूषित इत्याह-"धम्मो" गाहा ॥ यदि शब्दस्य गम्यमानत्वान्मदेन यदि धर्मोऽभविष्य|त्ततोऽपिशब्दस्य संभावनार्थत्वान्न संभाव्यत एतद्यदुत शीतोष्णेत्यादि सुगमं विज्झटितो-व्याप्तः ॥ २५ ॥ कथानकं तु
सिरिरिसहपढमपत्थिवकए कया कंचणेण सक्केण । नयरी दाहिणभरहे अत्थि अउज्झा अरिअउज्झा ॥शा रविससिमणिमयाओ दिणेसु रयणेसु सालभंजीओ। जलणजलइंदयालं व जत्थ दंसंति गेहेसु ॥२॥ पयडसुवन्नसुवन्ना, पयाहिणाए सया कयावासा । भरहमहीमहिलाए, मज्झे नाहि व्व जा सहइ ॥३॥ मुणिमणुयवसभउ(व)सभंगजायजेट्ठो य गुणगरिदो य । सिरिभरहेसरराया, तं पालइ लालइ पयाओ ॥ ४ ॥ बलिमड्डाए आखंडलस्स, खंडित्तु चंडिमं जइ सो। रज्जं हरेज ता उवसमेज मन्ने भुयाकंडू ॥ ५॥ गयमयरायासंघो, जो लटुअणदुअणहपयपसरो। भरहस्स तस्स सरहो, लहेइ कह नाम सम(तह)सीसि ।।६।। रजमवज्जवजियमेयस्स कयाइ पालयंतस्स । दूओ वद्धावइ धाविऊणमत्थाणमायाओ ॥ ७ ॥ जह देव ! देवदेवस्स, अज पुरपुरिमतालउज्जाणे । पयडियलोयालोओ, संजाओ केवलालोओ ॥८॥ विन्नवइ परो दूओ, आउहसालाए अज पहु ! जायं । दसदिसि पयासरस्सीहिं, झलहलंत अहो चकं ॥ ९॥ भरहो चिंतेइ अहो, जुगवं जाया महूसवा दोवि । पढमं करेमि केवल-चक्काणं कस्स पूयमहं ॥ १० ॥ आसासु निरवसेसासु अंधयाराई संहरेमाणं । मायंडमंडलं पिव पयंडपिंडियपयासोहं ॥ ११ ॥ सप्तदप्पभावारि, वारविणिवारणे. कताणगुणं । भुवणेकचकवट्टित्तकारणं एयमुभयपि ॥ १२॥ ता केवलं च चकं च दोवि एक्कारिसाइं चक्कस्स । मज्झे होऊण जिणं, पूइस्सामो भणियमेत्थ ।। १३ ॥ पूयाऽवसरे सरिसो, दिट्ठो चक्कस्स (सि)पि भरहेण । विसमा हु विसयतण्हा, गरुयाण वि कुणइ मइमोहं ॥१४॥ अहह अजुत्तमजुस, चिंतियमेयं मए हयासेण । परमेसर-चक्काणं, तुलाए अंदोलियं हिययं ॥१५॥ सुरकरिखराण मणिकक्कराण कप्पूरपूरपंसूणं । कत्थूरिकद्दमाणं, न मे विसेसो कओ कोवि ॥ १६॥ संसारसागरसमुत्तरणाय पोतस्तातस्तनोत्यतनुसिद्धिसुखप्रकर्ष । चक्रं पुनः प्रभवद्भुतभूतभूति-भोगार्पणाद्विशति दुर्गतिदावदाहम् ॥ १७ ॥ तस्मादेतदत्रायुक्तम्-तायंमि पूइए चकं पूइयं पूयणारिहो ताओ । इयलोइयं तु चकं परलोयसुहावहो ताओ ॥ १८ ॥ मरुदेवि जोहारिय भणेइ भरहोऽमिवं
comcrperocreeDomperore
| ॥६१॥