SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३८८ काव्यमाला | यथा वा 'पुंसिआ कण्णाहरणेन्दनीलकिरणाहआ ससिमऊहा । माणिणिवअणम्मि सकज्जलंसुसङ्काइ दइएण ||' अत्र कर्णाभरणे नीलकिरणमिश्रितचन्द्रमयूखेषु सकज्जलाश्रुत्वज्ञानम् । क्वचित्कल्पितविशेष्यकं यथा 'वाणीकण्ठाभरण भवतो रुद्रचन्द्र क्षितीन्दो कुन्दस्फीते यशसि नभसो बिम्बमालोकयन्त्यः । त्वद्वैरिण्यो विरहविकला वक्षसि न्यस्तकामा वारं वारं नवकमलिनीपत्र बुद्ध्या विशन्ति || ' अत्राकाशस्य कल्पितत्वाभावेऽपि यशःप्रतिबिम्बितत्वरूपविशेषणांशस्य कल्पितत्वेन विशिष्टे कल्पितत्वव्यपदेशः । क्वचिदन्योन्यविशेष्यकभिन्नप्रकारको यथा— 'इसाउ ति भुजंगं महिसो जीहाइ लिहइ संतत्तो । महिसस्स कसणपत्थरसरो ति सप्पो पिअइ लालं ॥' अत्र महिषस्य भुजंगे नदीस्रोतस्त्वज्ञानम् । भुजंगस्य महिषलालायां सरस्त्वज्ञानम्, तच्च महिषे कृष्णप्रस्तरत्वप्रकारक भ्रममूलमिति ज्ञातव्यम् । क्वचिदेकस्मिन्नेवानेकप्रकारको यथा मम 'मन्दाकिन्यां वलक्षोद्दलकमलधिये केलिवाप्यां मराल भ्रान्त्यै शंभोः कपोले मुकुलितपुलके स्वीयवक्रभ्रमाय । हारा हीरबु भुजगपतिफले दीपरत्नोपलब्ध्यै पार्वत्याः कल्पमाने प्रतिफलिततया पातु पीयूषरश्मिः ॥' अत्रैकस्मिंश्चन्द्रे पार्वत्यास्तत्तत्स्थानभेदेनानेकप्रकारकं ज्ञानम् । क्वचिदनेकेषामेकस्मिन्ननेकप्रकारको यथा ममैव — १. 'प्रोञ्छिताः कर्णाभरणेन्द्रनील किरणाहताः शशिमयूखाः । मानिनीवदने सकज्जलाश्रशङ्कया दयितेन ॥' (गाथा० ४।२) २. 'मदीस्रोत इति भुजंगं महिषो जिह्वया लेढि संतप्तः । महिषस्य कृष्णप्रस्तरसर इति सर्पः पिबति लालाम् ॥' (इति च्छाया
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy