SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३८६ स्मरणं निरूपयति ― काव्यमाला । सदृशज्ञानोद्बोधितसंस्कारभवा मतिः स्मरणम् । अनुभवे व्यभिचारवारणाय भवान्तं ज्ञानविशेषणम् । उद्बोधकान्तरसमवधानजन्यस्मरणवारणाय सदृशज्ञानेति । ज्ञानपदं च स्मृत्यनुभवोभयसाधारणम् । अतः स्मरणस्यैवोद्बोधकत्वस्थले नाव्याप्तिः । वस्तुतस्तु ..... • ( ? ) विधा या संस्कारव्यक्तिस्तन्निष्ठकारणतानिरूपितकार्यत्वं यदंशे तदंशमादाय लक्ष्यत्वेन समूहालम्बनस्मरणेऽपि न व्यभिचारः । यथा 'यत्प्रत्युत त्वन्मृदुबाहुबल्लिस्मृतिस्रजं गुम्फति दुर्विनीता । ततो विधत्तेऽधिकमेव तापं तेन श्रिता शैत्यगुणा मृणाली ॥' अत्र बाहुसदृशमृणालीदर्शनेन दमयन्तीबाह्रनुभवजन्यसंस्कारोद्बोधः । तेन तद्बाहुस्मरणम् । जन्मान्तरानुभूतस्मरणं यथा 'दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रि (स्त्रि) यमिव कांचिदुत्तरन्तीमस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥' अत्र नायिकादर्शनेन श्रीस्मरणं तेन च समुद्रमन्थनस्मरणोपपत्तेः । नचैकसंबन्धिज्ञानमात्रस्य अपरसंबन्धिस्मारकतया नायिकादर्शनजन्यश्रीस्मरणकल्पने मानाभाव इति वाच्यम् । वास्तवश्रीप्रतियोगिकसादृश्यवत्कामिनीज्ञानस्य मन्थनस्मारकत्वाभावात्सादृश्यवत्त्वेन ज्ञायमानस्य कामिनीज्ञानस्य चावश्यं श्रीस्मरणजनकत्वात् । अन्यथा उद्वीक्ष्यास्मार्षीदित्यस्यासंगतत्वापत्तेः । अन्यसदृशदर्शनेनान्यस्मरणानुपपत्तेः । श्रीस्मरणद्वारैव दर्शनस्य समुद्रमथनस्मरणजनकताया विवक्षितत्वादिति ॥ क्वचिदेकोपाध्यवच्छिन्नतद्दर्शनोद्धुद्धसंस्कारेणान्योपाध्यवच्छिन्नतत्स्मर णम् ।
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy