________________
अलंकारकौस्तुभः ।
'मम रूपकीर्तिमहरद्भुवि यस्तमनुप्रविष्टहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥' 'त्वं विनिर्जितमनोभवरूपः सा च सुन्दरि भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादिव कामः ॥' इत्यादावपि संभावनार्थकपदसत्त्वेन हेत्वनिर्णयापत्तिरिति चिन्त्यम् ॥ इति प्रत्यनीकम् ।
मीलितं निरूपयति
सहजनिमित्तजधर्मात्सदृशादन्येन वस्तुना वस्तु । अपिधीयते यदेतन्मीलितमाहुर्विशेषज्ञाः ॥ १ ॥ अत्र धर्म्यन्तरवृत्तिधर्मसमेन धर्मेण यस्य पदार्थान्तरस्य तिरोधानं तन्मीलितमिति लक्षणम् || धर्मश्च द्वेधा । खाभाविको नैमित्तिकश्चेति भेदः ।
आद्यं यथा मम -
―――
३८३
'गात्रेषु गन्धफलिकागुणबन्धुरेषु कश्मीरसंभवरसेन परिष्कृतेषु ।
बिम्बाधरे पुनरलक्तकरञ्जितेऽपि
कस्यापि नोद्भवति तत्प्रतिभालवोऽपि ॥'
अत्र साहजिकाभ्यां गात्राधरनिष्ठाभ्यां गौरत्वारुणत्वाभ्यां कुङ्कुमयाव
कनिष्ठतिरस्कारः ।
अन्त्यं यथा
'अपहृतः खेदभरः करे तयोस्त्रपाजुषोर्दानजलैर्मिलन्मुहुः ।
दृशोरपि प्रस्रुतमश्रु सात्विकं घनैः समाधीयत धूमलङ्घनैः ॥' अत्र स्वेदजलस्य दानजलेनागन्तुकधर्मेण खेदजलस्य धूमजन्येन चाश्रुणा सात्विकजन्याश्रूणाम् । अत्राद्यस्य सजातीयापेक्षोत्कर्षवत्वं, द्वितीयस्य च प्रत्ययविषयखकार्यत्वप्रतियोगिक कारणताश्रयकत्वं तिरस्कारत्वप्रयोजकम् ॥ इति मीलितम् ।