________________
काव्यमाला।
.
. जूटाञ्चलं विनरकीकसदामसङ्ग
भीत्या शिरः स्मररिपोरपि निर्जहासि ॥' अलंकारान्तरसंकीर्णा यथा'उग्रगाहमुदन्वतो जलमतिक्रामत्यनालम्बने
व्योमि भ्राम्यति दुर्गमं क्षितिभृतां मूर्धानमारोहति । व्याप्तं याति विषाकुलैरहिकुलैः पातालमेकाकिनी
कीर्तिस्ते मदनाभिराम कृतकं मन्ये भयं योषिताम् ।।' अत्र कीर्ती खैरिणीव्यवहाराश्रयप्रतीत्युल्लासितनिन्दायाः स्तुतिपर्यवसायितया समासोक्तिसंकीर्णा ।
अन्यनिन्दास्तुतिभ्यामन्यस्तुतिनिन्दावगतावपि अयं दृश्यते । यथा'कस्त्वं वानर रामराजभवने लेखार्थसंवाहको
यातः कुत्र पुरागतः स हनुमान्निर्दग्धलङ्कापुरः । बद्धो राक्षससूनुनेति बहुशः संताडितस्तर्जितः
स व्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते ॥' - अत्र हनूमन्निन्दया वानरान्तरस्तुत्यभिव्यक्तिः । 'यद्वक्र मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा
नैषां गर्ववचः शृणोति न च तान्प्रत्याशया धावसि । काले बालतृणानि खादसि परं निद्रासि निद्रागमे
तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ अत्र हरिणस्तुत्या राजसेवानिर्विण्णस्यात्मनो निन्दा व्यज्यते इति दीक्षिताः ॥
प्राञ्चस्तु स्तुतिनिन्दयोः सामानाधिकरण्येन प्रतीतावेवोक्तालंकारमभ्युपगच्छन्ति । तेषामयमाशयः-निन्द्यत्ववद्विषयकत्वं स्तुत्यवद्विषयकत्वं - च तावत्स्तुतिनिन्दयोाजत्वमिति स्पष्टमेव । तदेव चोक्तालंकारप्रवृत्तिनिमित्तम् । तच्च यस्यैव स्तुतिनिन्दे तस्यैवं निन्दास्तुत्योः प्रतीतौ संभवति