________________
३१२
यथा
यथा
अत्र तीक्ष्णत्वादिविशिष्टास्त्राभावः । क्वचिद्व्यापाराभावात् ।
--
'न कठोरं न वा तीक्ष्णमस्त्रं पर (कुसु ) मधन्वनः । तथापि जितमेवासीदमुना भुवनत्रयम् ॥'
काव्यमाला |
'उद्यानमारुतोद्धृतचूत चम्पकरेणवः । उदस्तयन्ति पान्थानामस्पृशन्तो विलोचने ॥' अत्र रजसां चक्षुर्गोलकसंयोगरूपव्यापाराभावात्तद्विशिष्टहेत्वभावः । क्वचित्सहकार्यभावात् ।
यथा
'चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनातपत्रमुत्सज्य सातपत्रं द्विषणम् ॥' अत्रातपत्ररूपप्रतिबन्धकाभावरूपसहकार्यभावात् ।
यत्तु —
'अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना । शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥' 'विरुद्धा कार्यसंपत्तिर्दृष्टा काचिद्विभावना | शीतांशुकिरणास्तव हन्त संतापयन्ति माम् ॥' 'कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना |
यशःपयोधिरभवत्करकल्पतरोस्तव ॥
इति, तच्चिन्त्यम् । कारणं विना कार्योत्पत्तिरिति भेद एवान्तर्भावात् ।
यत्तु—
'हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता । अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ॥'
इति भेद दीक्षितो तो न युक्तः । कारणाभावेऽपि कार्योत्पत्तिः इत्यत्र