SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३१२ यथा यथा अत्र तीक्ष्णत्वादिविशिष्टास्त्राभावः । क्वचिद्व्यापाराभावात् । -- 'न कठोरं न वा तीक्ष्णमस्त्रं पर (कुसु ) मधन्वनः । तथापि जितमेवासीदमुना भुवनत्रयम् ॥' काव्यमाला | 'उद्यानमारुतोद्धृतचूत चम्पकरेणवः । उदस्तयन्ति पान्थानामस्पृशन्तो विलोचने ॥' अत्र रजसां चक्षुर्गोलकसंयोगरूपव्यापाराभावात्तद्विशिष्टहेत्वभावः । क्वचित्सहकार्यभावात् । यथा 'चित्रं तपति राजेन्द्र प्रतापतपनस्तव । अनातपत्रमुत्सज्य सातपत्रं द्विषणम् ॥' अत्रातपत्ररूपप्रतिबन्धकाभावरूपसहकार्यभावात् । यत्तु — 'अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना । शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥' 'विरुद्धा कार्यसंपत्तिर्दृष्टा काचिद्विभावना | शीतांशुकिरणास्तव हन्त संतापयन्ति माम् ॥' 'कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना | यशःपयोधिरभवत्करकल्पतरोस्तव ॥ इति, तच्चिन्त्यम् । कारणं विना कार्योत्पत्तिरिति भेद एवान्तर्भावात् । यत्तु— 'हेतूनामसमग्रत्वे कार्योत्पत्तिश्च सा मता । अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः ॥' इति भेद दीक्षितो तो न युक्तः । कारणाभावेऽपि कार्योत्पत्तिः इत्यत्र
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy