SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ उभयानुक्तौ यथा अलंकारकौस्तुभः । 'सौरभ्यवासितदिशो विहितपिकीरुतविशेषायाः । सहकारमञ्जरीवत्तव नास्ते भृङ्गसंसर्गः ॥' अत्र रसालमञ्जर्याः भ्रमरसंबन्धे मधुरसो हेतुः नायिकायाः परपुरुषसंसर्गाभावे च शुद्धान्तःकरणत्वं हेतुः उभयमपि नोक्तम् । हेतुपदस्य प्रयोजकसाधारण्येन भृङ्गसंसर्गतदभावयोरुत्कर्षापकर्षहेत्वोरुक्तावपि भृङ्गसंसर्गतदभावहेतुभूतयोर्मधुरसशुद्धान्तः करणत्वयोरनुक्त्या उभयानुक्तिरित्यदोषः । भृङ्गपदं श्लिष्टम् । आर्थे साम्ये द्वयोरुक्तौ यथा 'न्यक्कृतसरोजशोभं मुखमस्याश्चन्द्रमाश्च सममेव । नित्यैकरूप्यविरहात्स कलङ्की - तन्न गुणदोषात् ॥' अत्र चन्द्रमसः कलङ्कित्वे सर्वदा ऐकरूप्याभावः मुखस्याकलङ्कत्वे तु गुणोत्कर्षो हेतुरिति द्वावुक्तौ कलङ्कपदस्य चिह्नदोषोभयार्थक श्लेषः । उत्कर्ष हेतुमात्रोक्तौ यथा— ३०३ 'अयमुल्लङ्घितकर्णस्त्वदपाङ्गः पार्थवत्तन्वि । अविहीनशक्तिकतया न प्राप्तपराजयः क्वापि ॥' अत्र कटाक्षोत्कर्ष हेतुरनपकृष्टसामर्थ्यवत्त्वमुक्तम् । अर्जुनापकर्षहेतुश्च भगवद्गृहीतसारत्वमनुक्तम् । परेषामन्येषाम् । अजयो वशीकाराभावः स येन प्राप्तः तथा नास्ति परवशीकरणयोगव्यवच्छेदवानिति नेत्रपक्षे । प्राप्तः पराजयः परिभवो येनेत्यन्यत्र । पराजयपदश्लेषः । तुल्यार्थवतिरिति आर्थं पदसादृश्यम् । यथा च नैषधे— 'भूभृद्भवाकभुविराजशिखामणेस्त्वं त्वं चास्य भोगसुभगस्य समः क्रमोऽयम् । १. 'सा सर्वभोग' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy