SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ३०२ काव्यमाला। अपकर्षहेतुमात्रोक्तौ यथा 'उद्दीपितकुसुमशरा श्रुतिसुभगा सुभ्र ते वाणी । मधुमासमात्ररम्यां परभृततरुणीगिरं जयति ॥ अत्र कोकिलरुतापकर्षहेतुर्वसन्तमात्ररम्यत्वमुक्तम् । नायिकावचनोत्कर्षहेतुश्च सर्वदारम्यत्वमनुक्तम् । द्वयोरनुक्तौ यथा'गुणयुक्तेन श्रुतिपथविजृम्भमाणेन नेत्रभङ्गेन । वरतनु मन्मथविशिख[स्] त्वयास्ति नीतोऽधरीभावम् ॥' अत्र कटाक्षोत्कर्षहेतुरन्यस्य कामाधीनत्वकरणरूपः, बाणापकर्षहेतुश्च कटाक्षान्वयव्यतिरेकानुविधानमिति द्वयोरप्यनुक्तिः ॥ एवमश्लिष्टभेदा द्वादश व्याख्याताः । इदानीं श्लिष्टभेदा उच्यन्ते । तत्र शाब्दे साम्ये द्वयोरुक्तौ । यथा 'अपि तापोत्कर्षकृता कुसुमशरेण तज्जन्योऽयम् । स्नेहो न हीयते सखि तदधीनेनानलेनेव ॥ अत्र तैलादिनिष्ठस्नेहाख्यगुणविशेषस्य वह्निना(?) स्नेहशब्दः श्लिष्टः ॥ उत्कर्षहेतुमात्रोक्तौ यथा 'विशदीकृताखिलभुवः सकलमनोनयनरम्यायाः । खाभाविकस्तवायं ज्योत्स्नावन्न क्षयी रागः ॥' इह नायिकारागस्य खाभाविकत्वमुत्कर्षहेतुरुक्तः । ज्योत्स्नारुणस्य संध्याधीनत्वमपकर्षहेतु!क्तः । रागपदं श्लिष्टम् । इवार्थे वतिरिति शाब्दं सादृश्यम् । अपकर्षहेतुमात्रोक्तौ यथा'स्मितकुसुमसुरुचिरा नवपरिमलसंभृतदिगन्ता त्वम् । तन्मात्रसाध्यजन्मा नलिनीव न जातपङ्कसङ्गासि ॥' अत्र पद्मिन्याः कर्दमयोगावश्यकत्वहेतुः तव्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं तन्मात्रेऽप्युक्तम् । नायिकाया निषिद्धकर्मयोगाभावहेतुः शुद्धत्वं नोक्तम् । पङ्कपदं श्लिष्टम् ।
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy