SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । ३०१ अत्रापकर्षहेतुः पङ्कजत्वमुक्तम् । प्रशस्तकारणजन्यत्वं नयनोत्कर्ष - हेतुनः । उभयानुक्तौ यथा— 'अतितरले रमणीये श्रुतिपरिसरखेलनासक्ते । चन्द्रमुखि लोचने ते न मृगाक्षिभ्यां कचित्तुल्ये ॥' अत्रोत्कर्ष हेतुर्विज्ञसंबन्धित्वमपकर्षहेतुश्च पशुसंबन्धित्वमिति द्वयोरप्य नुक्तिः । अथाक्षिप्तसाम्यभेदेषु द्वयोरुक्तौ यथा 'अधरदला स्तनगुच्छा स्मितकुसुमा त्वं सरोजाक्षि । विज्ञतमा ध्रुवमज्ञां काञ्चनवल्लीं तिरस्कुरुषे ||' अत्र इवतुल्यादिपदाभावादाक्षिप्तं सादृश्यम् । आक्षेपश्च व्यञ्जनेत्येके । जेतृत्वादिहेतुकानुमानमित्यन्ये । विज्ञत्वमुत्कर्षहेतुः । अज्ञत्वं चापकर्षहेतुरुक्तः । यथा वा मुद्राराक्षसे 'यो नन्दमौर्यनृपयोः परिभूय लोकमस्तोदयावविशदप्रतिभिन्नकालम् । पर्यायपाति हि हिमोष्णमसर्वगामि धाम्नातिशाययति धाम सहस्रधाम्नः ॥' अत्र चाणक्यतेजस उत्कर्षहेतुर्युगपत्प्रभविष्णुत्वम् । सूर्यतेजोपकर्षहेतुश्च क्रमसामर्थ्यमुभयमुक्तम् । असर्वगामीत्यपकर्षहेतुः । सर्वगत्वमुत्क - हेतुश्चेत्युभयमुक्तमिति उभयत्र हेतुद्वयोक्त्या विशेषः । अतिशाययतीत्याक्षिप्तमौपम्यम् । उत्कर्ष हेतुमात्रोक्तौ यथा— 'खविरोधिरसान्तरबद्द्रव्यसमानाधिकरणताहीनः । बिम्बाधरः सुमुखि ते तिरस्करोतिीह पीयूषम् ॥' इहाधरस्य उत्कर्षहेतुः पूर्वार्धोक्तः । सुधापकर्षहेतुश्च तादृशकालकूटसमानाधिकरणत्वमनुक्तम् ।
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy