________________
अलंकारकौस्तुभः ।
'पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः । ' इत्यादिषु प्रस्तुतस्य कस्यचिद्धर्मिणोऽनुपादानादतिशयोक्तिरेव । एतेन गतसेतु जलसेतुबन्धवर्णनादिष्वसंबन्धे संबन्धरूपातिशयोक्तिरस्तीत्यपि निरस्तम् । तथापि—
२६७
'कस्त्वं भोः कथयामि दैवहतकं मां विद्धि सा (शा) खोटकं वैराग्यादिव वक्ष साधु विदितं कस्मादिदं कथ्यते वामेनात्र वटस्त्वमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकरिणी मार्गे स्थितस्यापि मे ॥ इत्यादावपि तदतिशयोक्तेरेवापत्तेः । अप्रस्तुतवाक्यार्थात्सारूप्येण प्रस्तुतवाक्यार्थप्रतीतिरूपविच्छित्तिविशेषणालंकारान्तरत्वमिति चेत् । तर्हि इहापि प्रस्तुतधर्मिंगतत्वेन वर्ण्यमानादप्रस्तुतवृत्तान्तात्तद्गतत्वेन प्रकृतवाक्यार्थप्रतीतिरूपविच्छित्तिविशेषसद्भावादलंकारान्तरत्वमेव कल्पयितुमुचितमिति सर्वालंकारविलक्षणमिदं ललितमिति ।
अत एव ।
'क्व सूर्यप्रभवो वंशः क्क चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥' इति काव्यप्रकाशकारीयं निदर्शनोदाहरणमयुक्तमेव । ईदृशमत्या सूर्यवंशवर्णनमिच्छामीति प्रस्तुतार्थानुपन्यासात् । एवम् -
'अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य । त्वयाप्तसंकेततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥ अत्र कतमो देशस्त्वया परित्यक्त इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुक्तस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासादयमेवालंकार इति ॥
तत्र वदन्ति --- यद्यप्येकधर्मिकप्रस्तुताप्रस्तुतव्यवहारद्वयोपादाननिबन्धना निदर्शनेत्यत्र विवादाभावः । तथापि व्यवहारद्वयवद्धर्म्यभेदप्रतिपादनाक्षिप्तो १. ख- पुस्तके 'सेतु' पदं नास्ति.