________________
२३८
काव्यमाला ।
'न विषं विषमित्याहुर्ब्रह्मखं विषमुच्यते । '
इत्यादौ तदङ्गीकारादिति ॥
यत्तु — क्वचिन्निषेधपूर्वक आरोपः कचित्त्वारोपपूर्वको निषेध इति भेदवर्णनं तच्चमत्कारविशेषानुपलम्भादिहोपेक्षितम् ।
,
अपहुतिध्वनिर्यथा मम -
'त्वत्प्रत्यनीकनरनायकनायिकानां हृद्भिर्वियोगदहनज्वरदयमानैः । प्राणावसानमिलितैर्द्वतकिंचिदंश
-
पीयूषमिन्दुमबुधाः सकलङ्कमाहुः ॥'
अत्र 'नायं कलङ्कः, किं तु तप्तमनोयोगद्रुतपीयुषच्छिद्रम्' इति प्रतीतिः । चित्रमीमांसायां तु —
'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते
विधायैका चक्रं विलिखति सुपर्णीसुतमपि । अपि विद्यत्पाणिस्त्वरितमपसृज्यैतदपरा
करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥
अत्र 'अयं न साधारणः पुरुषः, किं तु नारायणः' इति चक्रादिलिखनेन व्यज्यते । अन्यथा तु तस्याप्येतादृशरूपविरहेण नायं नारायणः किंतु काम इति पौष्पचापलिखनेन व्यञ्जितमित्युदाहृतम् ॥
रसगङ्गाधरकृतस्तु—उपमेयनिषेध उपमानारोपश्चेत्यपहुतेर्भागद्वयम् । तत्र चक्रादिलिखनेन 'पुण्डरीकाक्षोऽयम्' इत्यारोपभाग एव व्यञ्जयितुं शक्यते, न तु 'नायं साधारणः पुरुषः' इत्युपमेयनिषेधभागोऽपि । चक्रादिलिखनस्य पुण्डरीकाक्षारोपमात्रव्यञ्जकतया निषेधाभिव्यञ्जने सामर्थ्याभावात् । न च – पुरुषतादात्म्यनिषेधं विना नारायणतादात्म्यारोपानुपपत्त्या निषेधोऽपि व्यज्यते — इति वाच्यम् । 'मुखं चन्द्र:' इत्यादावपि मुखनिषेधमन्तरेण चन्द्राभेदारोपानुपपत्त्या तत्र मुखनिषेधाभ्युपगमे रूप
१. 'त्याहुः' ख.