SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । इयमपि च मां वैदर्भीय स्थल ग्लपिताम्बुजव्यथितवदना नाद्याप्येनं जहाति सरोजिनी || अत्रोपमान्तरेण नलसरसोरुपमासिद्धौ सावयवत्वम् । उपमानोपमेयानां च शाब्दत्वात्समस्तवस्तुविषयत्वम् । एकदेशवर्तिनी सावयवा यथा १४७ 'वर्षोदकमुद्रिता श्रवणान्तविलम्बिना कदम्बेन । एकस्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः ॥' अत्र हि कदम्बे कलशोपमया गम्यमानया वसन्तसेनया स्तने नृपसुतोपमासिद्धिः । सा चार्थगम्या । कलशसादृश्यस्याशाब्दत्वादित्येकदेशवर्तित्वम् । यथा वा मम - 'निःश्वासा मलयानिला इव पिकालापानुकारा गिरो रक्ताशोकलताप्रवालसदृशं पाणिद्वयं विद्यते । प्रोल्लासविजृम्भितं सुतनुते भृङ्गप्रतानायते स प्राप्यासमसायकोsपि भवतीं लोकत्रयीनायकः ॥ ' अत्र शाब्दीभिरुपमाभिर्नायिकाया वसन्तलक्ष्मीसादृश्यसिद्धिः । शुद्धश्लेषपरम्परितोपमा यथा मम— 'मृगमदपकश्यामे प्रोत्तुङ्गे तव पयोधरे तन्वि । हारमणिकान्तिलेखा विलसति सौदामनीवेयम् ॥' इह पयोधरवाच्ययोर्मेघस्तनयोरुपमया कान्तिलेखायां विद्युदौपम्यसिद्धिः । इयमेव मालारूपा यथा ‘लेखेव या चान्द्रमसी कलानां रसस्य या पुष्करिणीव पूर्णा । निष्कैतवस्थानमियं रुचीनामानन्दवद्भाति सरोरुहाक्षी ॥' के शुष्कतडागमालोक्य नलवचनम् ॥ वर्षोदकमिति । मृच्छकटिकाख्यनाट के चारुदत्तोक्तिः ॥ लेखेति । चन्द्रलेखायाः षोडशभागात्मक कलाबाहुल्यवन्नायिकायाः कामशास्त्रादिकलाभिज्ञत्वात् । रसस्य शृङ्गारस्य जलस्य चेत्यर्थः । निष्कैतवमिति । कान्तिपक्षे— अन्यापेक्षापकर्षरहितमिति । इच्छापक्षे निरुपाधीत्यर्थः । सुखस्य स्वतः पुरु
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy