________________
अलंकारकौस्तुभः ।
निन्दायां यथा
'सा त्वं सर्वगुणीनं संश्रिता पुरुषाधमम् ।
वने कण्टकिनं वल्ली वैह्निदाघमिव द्रुमम् ॥' यथा वा
'सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे ।
उत्पादका न बहवः कवयः सरघा इव ॥ यथा'सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश्चातुरी __स्वे हर्ये कुलकन्यकेव लभते जाता गुणैर्गौरवम् । दुःप्रापः स तु कोऽपि कोविदपतिर्यद्वाग्रसग्राहिणी
पण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा ॥' अस्याश्च रूपकवदपि भेदाः संभवन्ति । तथा हि-उपमा द्विविधा-- निरवयवा, सावयवा च। निरवयवा द्विधा-शुद्धा, मालारूपा च । निरवयवत्वं चान्यप्रतियोगिकान्यनिष्ठसादृश्यप्रतियोगित्वाभाववत्स्ववृत्तिसादृश्यकत्वम् । तच्च ‘चन्द्र इव मुखम्' इत्यादौ स्पष्टमेव, उदाहृतं च बहुधा प्रागेव । तथापि यथा____'उद्गाढदुर्दिनविसंष्ठुलवृत्तिरारा
__दारब्धगात्रमलिनो वसनान्तलम्बी । ण्यात् धियस्तु सूक्ष्मार्थग्राहित्वात् वाण्यास्तु तादृशार्थगर्भत्वात् , ध्रुवः संस्थानविशेषवत्वादिति बोध्यम् । सन्तीति । हर्षचरिते बाणस्योक्तिः । उत्पादका नूतनार्थोत्प्रेक्षणसमर्थाः । पक्षे-अष्टचरणत्वेन उद्गतपादाः । केषांचित्सुकवीनां सत्वात् । कवित्वावच्छिन्नभावोक्तौ बाधवारणाय-बह्व इति । अन्यप्रतियोगिकेति । यद्यप्युपमायाः सादृश्यरूपतया प्रयोज्यत्वाभाववत्त्वमित्येतावतैव निर्वाहो भवत्येव, तादृश. प्रयोज्यत्वाभाववत्खवृत्तिसादृश्यकत्वमित्युक्त्या च उपमेयनिष्ठत्वमस्यायाति, न तु सादृश्यनिष्ठत्वम् । तथापि प्रतियोगितारूपोपमा पक्षमभिसंधाय, खपदस्य प्रतियोगित्वपरतया वृत्तिपदस्य च निरूपितार्थकतया उक्ताभावविशिष्टखनिरूपितसादृश्यकत्वमित्यर्थ एव पर्यवसानं बोध्यम् ॥ उद्गाढेति । राघवपाण्डवीयकाव्ये युद्धारम्भवर्णनम् ।
१. 'सा तं सर्वगुणैर्हीनं सखजे कर्कशच्छविम् ।' भरत० २. 'दवदग्धमिव' भरत..
१९