________________
अलंकारकौस्तुभः। . स्पष्टार्थ कीदृशस्य पदस्य योगे श्रौती कीदृशस्य चार्थीत्याह
स्यादिवर्यथादियोगे वताविवपदार्थे च सा श्रौती ॥९॥
तुल्यादिकपदयोगे वतौ तदर्थेऽपि चार्थी सा। - इवशब्दस्य यथाशब्दस्य आदिशब्दाद्वाशब्दादीनाम् । 'तत्र तस्येव' इत्यनेन षष्ठीसमर्थात्सप्तमीसमर्थाच्च इवार्थे विहितस्य वतिप्रत्ययस्य चोपादाने श्रौती । तुल्यसदृशादिपदयोगे तुल्यार्थविहितवतियोगे चार्थीत्यर्थः ॥ उपमानार्थकाः प्रोक्ता दण्डिना काव्यादर्शे
'इववद्वा यथाशब्दो समाननिभसंनिभाः । तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः ॥ प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः । सक्सदृशसंवादिसजातीयानुवादिनः ।। प्रतिबिम्बप्रतिच्छन्दसरूपसमसप्रभाः । सलक्षणसदृक्षाभाः सपक्षोपमितोपमाः ॥ कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि । सवर्णतुलितौ शब्दौ ये वान्यूनार्थवाचिनः ॥ समासश्च बहुव्रीहिः शशाङ्कवदनादिषु । स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति ।
विडम्बयति संरुन्धे हसतीर्ण्यत्यसूयति ॥ सिंहोभयान्वितोऽर्थो व्याख्यातः । अत्र भीमादिभिर्धर्मेः 'सिंहसदृशस्त्वमागच्छसि' इति बोधे सादृश्यस्य चेन्द्र एवान्वयोऽवगम्यते । त्वद्रीत्या तु सिंहसादृश्यप्रयोजकगमनेत्यादिबोधस्वीकारे कुचरादिपदानां सिंहान्वितार्थपरत्वोक्तिरनुपपन्ना स्यात् । अतस्तत्रोपमेय एव तदन्वयकल्पनस्यावश्यकतयान्यत्रापि तथैव युक्तम् । वैषम्ये बीजाभावात् । इत्या. दिकं स्फोरयन्नाह-दिगिति ॥ इतीवाद्यर्थबोधप्रकरणम् ॥ यथाशब्दस्येति । 'स्यादिवयथादियोगे' इति कारिकापाठाभिप्रायेण 'इवपदादि' इति पाठे तु यथाशब्दोऽप्यादिपदसंग्राह्यः । वाशब्दादीनामित्यादिपदाद्वकारादिसंग्रहः । इवार्थवते: स्वरू१. ‘पदादि' क-ख. २-३. 'प्रयोगे' ख. ।