________________
॥ अथ देवधर्मपरीदाप्रारंभः॥
॥ ऐन्धवृन्दनतं नत्वा वीर तत्त्वार्थदर्शिनम् । निराकरोमि देवानामधर्मवचनन्तमम्॥१॥ इह केचिन्मूढमतयो देवा अधमिण इति निष्ठुरं जाते तत्तुलम् । देवानामसंयतत्वव्यपदेशस्यापि सिद्धांते निषिञ्चत्वात् । तथाचोक्तं जगवत्यां पंचमशते चतुर्थोद्देशके-देवाणं ते संजयत्ति वत्तवं सिया गोयमा नो इण समअन्तरकाणमेयं देवाणं । देवाणं ते असंजयत्तिवतवं सिया नो इण सम निठुरवयणमेयं देवाएं । देवाणं जंते संजयाऽसंजयत्ति वत्तवं सियागोयमा नोश्ण सम असब्लूअमेयं देवाएं। से किंखाइएण नंते देवत्तिवत्तवं सियागोयमा देवाणं नोसंजयत्ति वत्तवं सिया।अत्र यदि देवानामसंयतत्वव्यपदेशोऽपि निषिधस्तदा कथमधर्मित्वव्यपदेशः सचेतसा कर्तव्य इति पर्यालोचनीयम् ॥१॥ ननु तर्हि नोसंयताइतिवन्नोधर्मिणइति वक्तव्यम्। न।देवानां संयमसामान्याजावेऽपि निष्ठुरनापापरिहारार्थ नोसंयतत्वव्यपदेशविधावपि धर्मसामान्यानावा-y जावेन तत्प्रयुक्तनोधर्मित्वव्यपदेशासिझेः।धर्मसामान्यानावस्तेषु कथं नास्तीति चेत् “ऽविहे धम्मे पन्नत्ते सुअधम्मेय चरित्तध
म्मे य” इति स्थानांगविवेचितश्रुतधर्मस्य तेषामजावासिझेः ॥ ३ ॥ स्यात्केषांचिदाशंका-सूत्रापठनाच्छुतधर्मोऽपि का तेषां न नविष्यतीति अयुक्ता सा“सुयधम्मे सुविहे पन्नत्ते तं सुत्तसुयधम्मे चेव अत्थसुअधम्मे चेव" इति विनागपर्यालोचनया
सम्यग्दृष्टिमात्रे श्रुतधर्मसन्नावस्यावश्यकत्वात् ॥३॥ अथ नेरझ्याणं पुन्चा “गोयमा नेरश्या नोधम्मे छिया अधम्मे छियानो धम्माधम्मेवि ठिया एवं जाव चरिंदिया पंचिंदियतिरिस्कजोणिया नोधम्मे छिया अधम्मे लिया धम्माधम्मेवि चिया