SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ देवधर्म॥३ ॥ परी मणुस्सा जहा जीवा वाणमंतरजोइसियवेमाणिया जहानेरश्या" इति जगवतीसप्तदशशतकषितीयोद्देशकवचनस्य का गतिरिति चेद्देवाशातनया बर्गतिकर्मणां नवतां न काचिदस्ति गतिः अस्माकं तु सम्यगुपासितगुरुकुलानामस्ति समीचीनैव गतिः । तथाहि-उपक्रमे चात्र धर्मशब्दः संयमपर्यायो धर्माधर्मशब्दश्च देशविरतिपर्यायः “स्था"धात्वर्थश्चानन्युपगम उक्तोऽधर्मस्थितत्वं च तदन्यतरप्रतिज्ञानावादविरतिप्रतिपत्तिमात्रमुक्तम् यथाश्रुतश्च स्थाधात्वर्थः कंठत एवाक्षिप्य निषिद्ध इति किमनुपपन्नम् । एवं हि संमुग्धार्थविवरणेन साधारणोपदेशेन च देवेषु निष्ठुरजाषाप्रसंगोऽपि न लवति । सचायं पाठ:- “से नूणं नंते संजयविरयपमिहयपच्चरकायपावकम्मे धम्मे विते असंजयअविरयअप्पमिहयअपच्चरकायपावकम्मे अधम्मे गिते संजयासंजए धम्माधम्मे विते हंता गोयमा सं जाव । एयंसि ते धम्मंसि वा अधम्मंसि वा धम्माधम्मं| |सि वा चक्किया के पासश्त्तए वा जाव तुयट्टित्तए वा नो इणछे समछे से केणं खायणं नंते एवं वुच्चई जाव धम्माधम्मे लिए गोयमा संजयविरय जाव धम्मे लिए धम्म चेव उवसंपत्तिाणं विहर असंजय जाव पांवकम्मे अधम्मे रिते अधम्मं चेव जवसंपत्तिाणं विहरइ संजयासंजए धम्माधम्मे लिए धम्माधम्म उवसंपतित्ताणं विहर से तेणणं जाव विएत्ति"॥४॥ एतेन "नेरझ्याणं पुन्ना गोयमा नेरझ्या बाला नो पंमिया नो बालमिया एवं जाव चरिंदियाणं पंचिंदियतिरिरकजोणियाणं पुन्हा गोयमा पंचिंदियतिरिकजोणिया बाला नो पंमिया बालपंमिया वि मणुस्सा जहा जीवा वाणमंतरजोइसियवेमाणिया जहा नेरझ्या" इत्यग्रेतनसूत्रमपि व्याख्यातम् । पूर्वसूत्रादस्यार्थतोऽजेदात् व्यवहारमात्रे च परं नेदात् । तथा च वृत्तिः-प्रागुक्तानां संयतादीनामिहोक्तानां च पंमितादीनां यद्यपि शब्दत एव लेदो नाप्यर्थतस्तथापि ३ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy