________________
संयतत्वादिव्यपदेशः क्रियासव्यपेक्षः पंमितत्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति । इत्थं च व्रतक्रियापेक्षया सम्यग्दशा देवानां बालत्वेऽपि सम्यग्ज्ञानापेक्ष्या कथं बालत्वमिति पर्यालोचनीयम् ॥ ५॥ यदि च बालादिशब्दश्रवणमात्रेण तात्पार्थानालोचनेनात्र तव व्यामोहस्तदा “जे अ बुद्धा महाजागा वीरा सम्मत्तदंसिणो । सुछ तेसिं परकंतं अफलं हो सवसो ॥१॥” इति वीर्याध्ययनोक्तगाथायां सम्यक्त्वस्याफलत्वश्रवणेन तव पुरुत्तर एव व्यामोहः स्यात् । तात्पर्यपर्यालोचनायां तु न काचिदनुपपत्तिरिति जावनीयं गुरुकुलवासिना ॥६॥ एतेन नारकातिदेशेन तादृशा एव देवा इति जाइमप्रलपितमपास्तम् । तसदृश्यस्यापि सूत्रे बहुशो दर्शनात् । तथोक्तं नगवत्यां तृतीयशतके तुर्योद्देशके-"जीवेणं नंते जे नविए ऐरए जववक्रित्तए सेणं नंते किंलेसेसु उववऊति गोयमा जलेस्साई दवाइं परियाश्त्तां कालं करेइ तलेसेसु उववति । तं० कएहलेस्सेसु वा नीललेस्सेसु वा काउलेस्सेसु वा । एवं जस्स जा लेस्सा सा तस्स नापियवा जाव जीवेणं जे जविए जोसिएसु नववङित्तए पुन्हा गोयमा जलेस्साई दवाई परियाश्त्ता कालं करे तोस्सेसु उववऊति तं० तेउलेस्सेसु वा।जीवेणं नंते जे जविए वेमापिएसु नवव जित्तए सेणं नंते किंलेस्सेसु उववजाइ जलेस्साई दवाइं परियाश्त्ता कालं करे तलेस्सेसु उववऊ तं तेउलेस्सेसु वा पउमलेस्सेसुवा सुक्कलेस्सेसु वेति” । अथात्र सामान्योक्तावपि मिथ्याहष्टिसम्यग्दृशोर्विशेषोऽन्वेषणीयति चेत्त्वपदर्शितस्थलेऽपि किमित्यसौ नान्वेषणीय इति मध्यस्थदृशा विचारणीयम् ॥७॥ एवं चतुर्दशशतकतृतीयोद्देशके-“अस्थिणं नंते नेरझ्याणं सक्कारेति वा सम्माणेति वा कितिकम्मेति वा अप्नुघाणेति वा| अंजलिपग्गहेति वा आसणाजिग्गहेति वा आसणपदाणेति वा गतस्स पञ्चुग्गनुणता आगवंतस्स पछुवासणता गवंतस्स