SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ देवधर्म ॥ ३३ ॥ परिसंसा हणता को इाडे समहे । श्रत्थि जंते असुरकुमाराणं सक्कारेति जाव परिसंसाहाता ५ हंता अस्थि एवं जाव थपियकुमाराणं” इत्यत्राभ्युत्थानादिकं नैरयिकाणां निषिद्धं देवानां चोक्तं तच्च साध्वादिगोचरं तपोविशेष एव भविष्यति शुश्रूषाविनयरूपत्वेन तस्य पंचविंशतितमशतकेऽष्टमोद्देशे प्रतिपादनादित्ययमपि व्यवहार विनय क्रियारूपो विशेषः सम्यग्दृ| ष्टिदेवानां कुतो मनसि जायते ॥ ८ ॥ अन्यान्यपि सम्यग्दृशां देवानां सम्यक्त्वधर्मोद्योतकानि बहून्यक्षराणि दृश्यंते । तथोक्तं सनत्कुमारेन्द्रमाश्रित्य तृतीयशतके प्रथमोद्देशके - "सांकुमारेणं जंते देविंदे देवराया किं नवसिद्धिए व सिद्धिए सम्मदिधी मित्रादिडी परित्तसंसार संसारए सुखनवोहिए फुल्लनवोहिए आराहए विराहए चरिमे अरिमे गोयमा ॐ सकुमारेणं देविंदे देवराया नवसिद्धिए एवं सम० परि० सुलन० रा० चरि० पसत्थं ऐयवं । से केाणं जंते गोयमा सकुमारेणं देविंदे बहूणं समणाएं बहूणं समणी बहूणं सावगाणं बहूणं साविगाणं दियकामए सुहकामए पसत्यकामए आणुकंपिए हिस्सेय सिए हियसह पिस्सेयसकामए सेतेाहेणं गोयमा सकुमारेणं नवसिद्धिए जाव चरिमए" श्रत्र हेतुप्रश्नोत्तराच्यां देवजवस्य साधुवैयावृत्त्यादिक्रिययाऽपि साफल्यं दर्शितम् । न च सम्यग्दर्शनादौ स्वत एव सिद्धेस्तदनुप योगः शंकनीयः, सतो गुणस्योत्पादनाय सतश्च स्थैर्याधानाय क्रियाव्यापारोपयोगस्य तत्रश्संमतत्वात् अन्यथा गुणस्थाने | सिद्धयसिद्धियां बाह्य क्रियाविलोपप्रसंगादिति दिक् ॥ ए ॥ तथा शक्रेन्द्रमाश्रित्य पोशशते द्वितीयोदेशकेऽनिहितम् "सक्के जंते देविंदे देवराया किं सम्मावाई मिलाबाई गोयमा सम्मावादी नो मिळावादी । सक्केणं जंते देविंदे देवराया किं सच्चं जासं जासति, मोसं जासं जासति, सच्चामोसं जासं जासति, असच्चामोसं जासं जास । गोयमा सच्चपि जासं जा परीक्षा. ॥ ३३ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy