SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ | सइ जाव सच्चामोसंपि जासं जासइ । सकेणं जंते देविंदे देवराया किं सावऊं जासं जासइ अणव जासं जास गोयमा | सावऊंपि जासं जासइ श्रणवपि जासं जासइ, जाव से केणणं अंते एवं वुच्चइ सावऊं पि जाव प्रणवऊंपि जासं जासइ । | गोयमा जाहे सक्के देविंदे देवराया सुहमकाश्यं णिज्जु हित्ताणं जासं जास ताहेां सक्के देविंदे देवराया सावऊं जासं नासर, जाहेणं सक्के देविंदे देवराया सुडुमकाइयं निज्जहित्ताणं जासं जासति ताहेां सक्के देविंदे देवराया अणवऊं जासं जासइ, से ते जाव० जासइ । सक्केणं जंते देविंदे देवराया किं नवसिद्धिए अनवसिद्धिए सम्मदिधिए मिलादिहिए एवं जहा | मोउद्देसए सकुमारो जाव णो अचरिमेत्ति” अत्र शक्रेन्द्रस्य प्रमादादिना जाषाचतुष्टयजापित्वसंप्रवेऽपि सम्यग्वादीति प्रणितिना स्वरसतः सम्यग्वादशीलत्वमुक्तम् सुदुमकायं अणुविशेषं वा संभवतीति बोध्यम् ॥ १० ॥ “ णिज्ज हित्ताणं" इत्यत्र सूक्ष्मकार्य हस्तादिकं वस्त्रं वाऽदत्त्वेत्यर्थाद्धस्ताद्यावृतमुखत्वेन भाषमाणतया जीवसंरक्षणतोऽनवद्यभाषाभाषित्वमुक्तम् । एतच्च धर्मकथावसरे जिनपूजावसरे च। तथा तत्रैव - "कति विदेणं जंते उग्गहे पत्ते सक्का पंचविहे पत्ते तंजहा देविंदोग्गहे १ रायावग्गहे २ गाहावश्उग्गहे ३ सागारिउग्गहे ४ साहम्मियउग्गहे ए जे इमे नंते अत्ताए समणा निग्गंथा विहरंति एएसि अहं उग्गहं श्रणुजाणामि" इत्यनेन शक्रस्यावग्रहदातृत्वमुक्तम् स च साधूनां वसतिदानरूपो महानेव धर्म इति ॥ ११ ॥ | तथा दशमशते पंचमोद्देशके - " पन्नू जंते चमरे सुरिंदे असुरकुमारराया चमरचंचारायहाणी ए सजाए सुहम्माए चमरंसि सिंहासांसि तुकिएणं सद्धिं दिवा जोगजोगाई मुंजमाणे विह रित्तए णो इाडे सम से केण्ठेां नंते एवं वुच्च णो पनू
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy