SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ देवधर्म ॥ ३४ ॥ | चमरे असुर० चमरचंचाए रायहाणीए जाव विहरित्तए अको चमरस्सा असुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीए सजाए मुहम्माए मावए चेइए खंजे व रामएस गोलवट्टसमुग्गएसु बहुई जिसका संखित्तार्ज जाएं चमरस्स असुरिंदस्स असुरकुमाररलो असेसिं च बहू सुरकुमाराणं देवाण य देवीए य अच्चणिकार्ड वंद शिकार्ड नर्मसणिका पूर्याएका सकारणिकार्ड संमाणिका कल्लाणं मंगलं देवयं चेश्यं पशुवास विकाउ जवंति से ते को एवं बुच्च णो पनू चमरे सुरिंदे जाव राया चमरचंचाए जाव विहरित्तए" इत्यादिसूत्रकदंबकेन चमरेन्द्रस्य तद|तिदेशेन बलींप्रादीनामीशानेन्द्रपर्यतानां तल्लोकपालानां च जगवदस्थ्याशातनापरिहार उक्तः । स च जगवनियरूपधर्म | एव पर्यवस्यतीति बोध्यम् ॥ १२ ॥ तथोत्तराध्ययनेषु हरिकेशीये - "पुत्रिं च इसिंह च णायं च मणप्पड॑सो न मे स्थि कोई । जरका दु वेयावमियं करेंति तम्हा हुएए हिया कुमारा" इत्यत्र महर्षिणोपसर्गकर्तृशिक्षादातृयक्षस्य वैयावृत्त्यगुण मैं उनावितः स च तपोविशेष एव । अथ हिंसारूपेऽस्मिन् यक्षव्यापारे कथं वैयावृत्त्यकृत्योक्तिरिति चेदेतत्त्वया वक्तुः समीप | एव गत्वा प्रष्टव्यम् अन्यत्रानाश्वासाल रिणामप्राधान्यवादिनां तु न कश्चिदत्र शंकालेशोऽपि ॥ १३ ॥ किंच सम्यक्त्वं प्रथमः संवरनेद इति सम्यग्दृष्टित्वेनैव देवानामवर्जनीयं धर्मित्वम् । तदुक्तं स्थानांगे -“पंच आसवदारा पन्नत्ता तंजहा मित्तं, अविरई, पमा, कसाया, जोगा । पंच संवरदारा पत्ता तंजहा सम्मत्तं विरई, अपमार्ट, अकसायत्तं, जो गत्तम्" इति । दंतैवं मिथ्यादर्शनशस्य विरमणेन सम्यग्दृष्टिमात्रस्य विरतत्त्वं प्रसक्तमिति चतुर्थगुणस्थानकोछेदो न एकाश्रववत्तयापि त्रयोदशगुणस्थानेऽनाश्नवत्वव्यपदेशवदेकसंवरसत्तया चतुर्थगुणस्थानेऽविरतत्वव्यपदेशस्याविरुद्धत्वात् फलं तु परीक्षा. ॥ ३४ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy