________________
| हेतुमात्राधीनं न पाणिपिधेयमिति श्रयम् ॥ १४ ॥ इत्यमेव धर्मव्यवसायग्रहणपूर्वकः सूर्याजदेवस्य देवाधिदेवप्रतिमार्च - नविधिरतिशयितजक्त्युपबृंहितः श्री राजप्रश्नीयसूत्रोक्तः संगठते । तथा च तत्पाठः तां तस्स सूरियाजस्स देवरस सामायिप रिसोववन्नगा देवा पोत्ययरयणं उवणामंति । ततेां से सूरियाने देवे पोत्थयरयणं गिरहइ पोत्ययरयणं गिरिहत्ता पोत्थयरयणं विघाइ पोत्थयरयणं वाएइ पोत्थयरयणं वा त्ता धम्मियं ववसायं गिरहति पोत्ययरयणं पमिरिकवति सिंहासणार्ड अन्नु २ ववसायसमा पुरिनि मिले तोरणेणं तिसोवाणपकिरुवएणं पच्चोरूह २ हृत्थपादं परका |लेति २ यंते चोरके परमसुईजूए सेयरययामयं विमलसलिलपुर्ण मत्तगय महामुहागितिसमाएं जिंगार पगिएह २ जाई | तब उप्पलाई जाव सय सहस्सपत्ताई ताई गिएहति २ दातो पुरकरणी तो पञ्च्चोरुहति जेणेव सिद्धायतणे तेणेव पहारेत्थगमणाए । ततेणं तं सूरियानं देवं चत्तारि सामाणियसाहस्सी जाव सोलस आयररक देवसाहस्सी अन् य बहवे सूरियाज जाव देवी य अप्पेगतिया उप्पलहत्थगया जाव सयसहस्सपत्तहत्यगया सूरियानं देवं पिछतो समणुगछंति । ततेां तं सूरियानं देवं बहवे निगिया देवा य देवी य अप्पेश्या कलसहत्थगया जाव अप्पेश्या धूवककुच्छुयहत्थगता |हतु जाव सूरियानं देवं पितो २ समगति ततेणं सूरियाने जाव देवेहि य देवीहि य सद्धिं संपरिवुके सबिट्टीए जाव णातियरवेणं जेणेव सियायतणे तेणेव जवागछति सिकायत पुरिविमिलेणं दारेणं अणुपविसति २ जेणेव देवनंदे जेणेव जिणपरिमार्ज तेणेव उवागछति जिणपरिमाणं आलोय पणामं करेति लोमहत्थगं गिएहति २ जिप मिमातो सुरनिण गंधोदए हाएति एहाइता सरसेणं गोसीसचंदणं गायाई अणुलिंपित्ता जिएपरिमाणं श्रयाएं देवदूसजु