SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ देवधर्म - ॥ ३५ ॥ श्रलाई नियंसेइ २ पुप्फारुहणं मल्लारुहणं चुन्नारुहणं वत्थारुणं मरणारुहणं करेति करित्ता असत्तोसत्त विजलवट्टवग्घा - रियमलदामकलावं करेइ करित्ता कयग्गहग दियकरयलप्पनछ विप्पमुक्केणं दसवन्नेणं कुसुमेणं मुकपुप्फपत्तोवयारकलियं | करेति करिता जिापरिमाणं पुरतो अहिं सहेहिं रययामएहिं रसाहिं तंडुलेहिं अमंगलए लिह तंजहा सत्प्रियं जाव दप्पां । तयंतरंचणं चंदष्पनरयणवइरवेरु लिय विमलदंरुकंचणमणिरयणन त्तिचित्तं कालागुरुपवर कुंदुरुक्कधूवमघमघंतगंधुत्तमाणुविद्धं धूववद्धिं विणिम्मुयंतं वेरुलियमयं ककुहुयं पग्गहिय पत्तेयं २ धूवं दाऊण जिणवराणं सयविसुद्धगंयजुत्तेहिं महावित्तहिं संयुएइ । सत्तपयाई पच्चीसक्कइ २ वामं जाएं अंचे दाहिणं जाणुं धरणितलं सि निहट्ट तिरकुत्तो मुधाणं धरणितलंसि निवेसेइ २ इसिं पच्चन्नमइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी नमोत्थुणं जाव संपत्ताणं वंदइ मंसइ ॥ १५ ॥ श्रयमेव पाठः प्रायो विजयदेववक्तव्यतायां जीवा निगमेऽपि ॥ १६ ॥ श्रमू| न्यक्षराणि जंबूघीपप्रज्ञत्यादावप्यूह्यानि । ननु जिनप्रतिमानामिव द्वारशाखाशालभंजिकादीनामप्यर्चनश्रवणं “धम्मियं ववसायं ववसइत्ति” धार्मिकं धर्मानुगतं व्यवसायं व्यवस्यति कर्तुमनिलपतीति जावः इति सामान्यत एव वृत्तौ व्या| ख्यानाच्च कुलधर्मानुगत एवायं व्यवसायो जविष्यति “दसविहे धम्मे पन्नत्ते गामधम्मे, नगरधम्मे, रजधम्मे, पासंरुधम्मे, कुलधम्मे, गण, संघ, सुत्र, चरित्तधम्मे, अत्यिकायधम्मेत्ति" सूत्रे दशधा धर्मपदार्थस्य विजक्तत्वादिति चेन्न द्वारशाखाद्यर्चना निप्रतिमार्चने लोकप्रणामशक्रस्तवाष्टोत्तरशतवृत्तस्तोत्रादीनां स्फुटतरस्य विशेषस्य सूत्र एवोपलभ्यमानत्वात् । | धर्मव्यवसायस्य तत्र सम्यक्त्वानुगतस्यैव संजवात् । अत एवानिवोत्पन्नस्य सूर्याजस्य “किं मे पूर्व श्रेयः किं मे पश्चा परीक्षा. ॥ ३५ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy