________________
अधिकार
अध्यात्मसार.
प्रजावाविख्यातः स्यादितीमे हितकरणविधौ प्रार्थनीया न किं नः॥ निष्णाता वा स्वतस्ते रविरुचय श्वांजोरुहाणां गुणानामुहासेऽपेक्षणीयो न खलु पररुचेः क्वापि तेषां स्वनावः॥१॥ यत्कीर्तिस्फूर्तिगानावहितसुरवधूवृंदकोलाहलेन प्रक्षुब्धस्वगसिंधोः पतितजलनरैः दाखितः शैत्यमेति ॥ अश्रांतत्रांतकांतग्रहगणकिरणैस्तापवान् स्वर्णशैखो जाजते ते मुनींना नयविजयबुधाः सजनवातधुर्याः॥ १५ ॥ चक्रे प्रकरणमेतत्तत्पदसेवापरो यशोविजयः ॥ अध्यात्मधृतरुचीनामिदमानंदावहं जवतु ॥ १६॥
॥ इति श्रीमदध्यात्मसारग्रंथः समाप्तः॥
३१ ॥