________________
वहा तनधियां गूढा कवीनां कृतिः॥ ये जानंति विशेवमप्यविषमे रेखोपरेखांशतो वस्तुन्यस्तु सतामितः कसि महानुत्सवः॥६॥ पूर्णाध्यात्मपदार्थसार्थघटना चेतश्चमत्कारिणी मोहबन्नदृशां नवेत्तनुधियां नो पंमितानामिव ॥ काकव्याकुलकामगर्वगहनप्रोद्दामवाक्चातुरी कामिन्याः प्रसनं प्रमोदयति न ग्राम्यान् विदग्धानिव ॥ ७॥ स्नात्वा सिद्धांत विधुकरविशदाध्यात्मपानीयपूरैस्तापं संसारफुःखं कलिकलुषमलं खोजतृष्णां च हित्वा ॥ जाता ये शुधरूपाः शमदमशुचिताचंदनालिप्तगात्राः शीलालंकारसाराः सकलगुणनिधीन्सजनांस्तान्नमामः ॥ ७॥ पायोदः पद्यबंधैर्विपुलरसन्नरं वर्षति ग्रंथकर्ता प्रेम्णां पूरैस्तु चेतःसर इह सुहृदां प्लाव्यते वेगवन्निः॥ त्रुट्यंति स्वांतबंधाः पुनरसमगुणषिणां उर्जनानां चित्रं जावानेत्रात् प्रणयरसवशान्निःसरत्यश्रुनीरम् ॥ ए॥ उद्दामग्रंथनावप्रथननवयशःसंचयः सत्कवीनां क्षीराब्धिर्मथ्यते यः सहृदयविबुधैर्मेरुणा वर्णनेन ॥ एतड्मिीरपिमानवति विधुरुचेममलं विप्लुषस्तास्ताराः कैलासशैलादय इह दधते वीचिवि-| होललीलाम् ॥ १० ॥ काव्यं दृष्ट्वा कवीनां हृतममृतमिति स्वःसदां पानशंकी खेदं धत्ते तु मूर्धा मृतरहृदयः सङनो व्याधुतेन ॥ ज्ञात्वा सर्वोपत्नोग्यं प्रसृमरमथ तत्कीर्तिपीयूषपूरं नित्यं रक्षापिधानानियतमतितरां मोदते च स्मितेन ॥११॥ निष्पाद्य श्लोककुंनं निपुणनयमृदा कुंजकाराः कवींना दाळ चारोप्य तस्मिन् किमपि परिचयात्सत्परीक्षार्कनासम् ॥ पक्वं कुर्वति बाढं गुणहरणमतिप्रज्वलद्दोषदृष्टिज्वालामालाकराले खलजनवचनग्यालजिह्वे निवेश्य ॥ १२ ॥श्चमादारसौघः कविजनवचनं उर्जनस्याग्नियंत्रान्नानार्थव्ययोगात्समुपचितंगुणो मद्यतां याति सद्यः॥ संतः पीत्वा यउच्चैदधति हृदि मुदं घूर्णयंत्यदियुग्मं स्वैरं हर्षप्रकर्षादपि च विदधते नृत्यगानप्रबंधम् ॥ १३ ॥ नव्योऽस्माकं प्रबंधोऽप्यनणुगुणनृतां सजनानां