SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अधिकार अध्यात्म सार ।।२ए॥ IC च॥ पुरुषविशेषानं दध्यात् ॥ पदार्थ यदा न कि हायंते शांतहदायमेति ॥ सत्वोत्कर्षात् स्थैर्याने समाधिसुखातिशयात् ॥ ए॥ योगारंजस्तु जवेदिदिप्ते मनसि जातु सानंदे ॥ हिप्ते मूढे चास्मिन् । व्युधानं जवति नियमेन ॥१०॥ विषयकषायनिवृत्तं योगेषु च संचरिष्णु विविधेषु ॥ गृहखेलद्वालोपममपि चलमिष्टं मनोऽज्यासे ॥ ११॥ वचनानुष्ठानगतं यातायातं च सातिचारमपि ॥ चेतोऽन्यासदशायां गजांकुशन्यायतोऽऽष्टम् ॥१॥ ज्ञानविचारानिमुखं यथा यथा नवति किमपि सानंदम् ॥ अर्थैः प्रलोज्य बारिनुगृह्णीयात्तथा चेतः॥ १३॥ अनिरूपजिनप्रतिमां विशिष्टपदवाक्यवर्णरचना च ॥ पुरुषविशेषादिकमप्यत एवालंबनं ब्रुवते ॥ १४॥ आलंबनैः प्रशस्तैः प्रायो जावः प्रशस्त एव यतः ॥ इति साखंबनयोगी मनः शुजालंबनं दध्यात् ॥ १५॥ साखंबनं क्षणमपि णमपि कुर्यात्मनो निरालंबम् ॥ इत्यनुनवपरिपाकादाकालं स्यान्निरालंबम् ॥१६॥ आलंव्यैकपदार्थ यदा न किंचिमिचिंतयेदन्यत् ॥ अनुपनतेंधनवह्निवऽपशांतं स्यात्तदा चेतः॥१७॥ शोकमदमदनमत्सरकलहकदाग्रहविषादवैराणि ॥ दीयंते शांतहृदामनुजव एवात्र साही नः ॥१॥ शांते मनसि ज्योतिः प्रकाशते शांतमात्मनः सहजम् ॥ जस्मीनवत्यविद्या मोहध्यांतं विलयमेति ॥१५॥ बाह्यात्मनोऽधिकारः शांतहृदामंतरात्मनां न स्यात् ॥ परमात्मानुध्येयः सन्निहितो ध्यानतो जवति ॥२०॥ कायादिबहिरात्मा तदधिष्ठातांतरात्मतामेति ॥ गतनिःशेषोपाधिः परमात्मा कीर्तितस्तझैः ॥ २१ ॥ विषयकषायावेशः तत्त्वाश्रघा गुणेषु च षः॥ आत्माज्ञानं च यदा बाह्यात्मा स्यात्तदा व्यक्तः ॥॥ तत्त्वश्रद्धा ज्ञानं महाव्रतान्यप्रमादपरता च ॥ मोहजयश्च यदा स्यात् तदांतरात्मा जवेक्ष्वक्तः॥ २३ ॥ ज्ञानं केवलसझं योगनिरोधः समग्रकर्महतिः ॥ सिलिनिवासश्च यदा परमात्मा स्यात्तदा व्यक्तः ॥ २४ ॥ आत्ममनोगुणवृत्ती विविच्य यः प्रतिपदं विजानाति ॥ कुशखानुबंधयुक्तः प्रा ॥३ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy