SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मोति ब्रह्मजयमसौ ॥ २५॥ ब्रह्मस्थो ब्रह्मझो ब्रह्म प्रामोति तत्र किंचित्रम् ॥ ब्रह्मविदां वचसापि ब्रह्मविलासाननलवामः ॥ २६॥ ब्रह्माध्ययनेषु मतं ब्रह्माष्टादशसहस्रपदलावैः ॥ येनाप्तं तत् पूर्ण योगी स ब्रह्मणः परमः ॥२७॥ ध्येयोऽयं सेव्योऽयं कार्या जक्तिः सुकृतधियाऽस्यैव ॥ अस्मिन्गुरुत्वबुध्या सुतरः संसारसिंधुरपि ॥२०॥ अवलंब्येबायोगं पूर्णाचारासहिषावश्च वयम् ॥ जत्या परममुनीनां तदीयपदवीमनुसरामः॥। अट्पापि यात्र यतना निर्दला सा शुजानुबंधकरी ॥ अज्ञानविषव्ययकृतिवचनं चात्मजावानां ॥ ३० ॥ सिद्धांततदंगानां शास्त्राणामस्तु परिचयः शक्त्या ॥ परमालंबनजूतो दर्शनपदोऽयमस्माकम् ॥३१॥ विधिकथनं विधिरागो विधिमार्गस्थापन विधीचूनां ॥ अविधिनिषेधश्चेति प्रवच ननक्तिः प्रसिधानः॥३॥अध्यात्मनावनोज्वलचेतोवृत्त्योचितं हि नः कृत्यम् ॥ पूर्णक्रियानिलाषश्चेति ष्यमात्मशुद्धिकरम् N॥ ३३ ॥ध्यमिह शुलानुबंधः शक्यारंजश्च शुद्धपदाश्च ॥ अहितो विपर्ययः पुनरित्यनुलवसंगतः पंथाः ॥ ३४ ॥ ये त्वनु जवाविनिश्चितमार्गाश्चारित्रपरिणतिन्त्रष्टाः॥ बाह्यक्रियया चरणानिमानिनो झानिनोऽपि न ते ॥३५॥ लोकेषु बहिर्बुधिषु विगोपकानां बहिक्रियासु रतिः॥ श्रयां विना न चैताः सतां प्रमाणं यतोऽन्निहितम् ॥ ३६॥ बालः पश्यति लिंग मध्यमबुद्धिर्विचारयति वृत्तम् ॥आगमतत्त्वं तु बुधः परीदते सर्वयत्नेन ॥ ३७॥ निंद्यो न कोपि लोके पापिष्ठेष्वपि जवस्थितिश्चिंत्या ॥ पूज्या गुणगरिमाढ्या धार्यो रागो गुणलवेऽपि ॥ ३० ॥ निश्चित्यागमतत्त्वं तस्माउत्सृज्य लोकसंज्ञां च ॥ श्रद्धा विवेकसारं यतितव्यं योगिना नित्यम् ॥३ए। ग्राह्यं हितमपि बालादालापैऽर्जनस्य न वेष्यम् ॥ त्यक्तव्या च पराशा पाशा श्व संगमा ज्ञेयाः॥४०॥ स्तुत्या स्मयो न कार्यः कोपोऽपि च निंदया जनैः कृतया ॥ सेव्या धर्माचार्यास्तत्त्वं बाह्यक्रियया चरणानिमानिनो ज्ञानिननवसंगतः पंथाः ॥ ३४ ॥ ये त्वन नां बहिष्क्रियासु रतिः ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy