SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ यामाश्चर्यमोहावहः॥ व्युत्पत्तिप्रतिपत्तिहेतुविततस्याघादवाग्गुंफितं तं जैनागममाकलय्य न वयं व्यादेपनाजः क्वचित् ॥१॥ मूलं सर्ववचोगतस्य विदितं जैनेश्वरं शासनं तस्मादेव समुवितैर्नयमतैस्तस्यैव यत्खननम् ॥ एतत्किंचन कौशलं कलिमलबनात्मनः स्वाश्रितां शाखां बेत्तुमिवोद्यतस्य कटुकोदर्काय तार्थिनः॥ १३ ॥ त्यक्त्वोन्मादविनज्यवादरचनामाकर्ण्य कर्णामृतं सिद्धांतार्थरहस्य वित् क्व बनतामन्यत्र शास्त्रे रतिम् ॥ यस्यां सर्वनया विशति न पुनर्व्यस्तेषु तेष्वेव या मालायां मणयो लुगंति न पुनर्व्यस्तेषु मालापि सा ॥१४॥अन्योन्यप्रतिपदनाववितथान् स्वस्वार्थसत्यान्नयान्नापेक्षाविषयाग्रहैर्विनजते माध्यस्थ्यमास्थाय यः॥ स्याघादे सुपथे निवेश्य हरते तेषां तु दिङ्मूढतां कुंदेंऽप्रतिमं यशो विजयिनस्तस्यैव संवर्धते॥१५॥ ॥ इति जिनमतस्तुत्यधिकारः ॥ १९ शास्त्रोपदर्शितदिशा गलितासग्रहकषायकलुषाणाम् ॥ प्रियमनुलवैकवेद्यं रहस्यमाविर्जवति किमपि ॥१॥प्रथमान्यासविलासादावियैव यत्दणालीनम् ॥ चंचत्तरुणी विचमसममुत्तरखं मनः कुरुते ॥२॥ सुविदितयोगैरिष्टंक्षिप्तं मूढं तथैव विक्षिप्तं ॥ एकाग्रं च निरुई चेतः पंचप्रकारमिति ॥३॥ विषयेषु कटिपतेषु च पुरःस्थितेषु च निवेशितं रजसा ॥ सुखदुःखयुग्बहिर्मुखमाम्नातं क्षिप्तमिह चित्तम् ॥ ४॥ क्रोधादिजिनियमितं विरुष्कृत्येषु यत्तमोजूम्ना ॥ कृत्याकृत्यविनागासंगतमेतन्मनो मूढम् ॥ ५॥ सत्वोकापरिहतमुःखनिदानेषु सुखनिदानेषु ॥ शब्दादिषु प्रवृत्तं सदैव चित्तं तु विक्षिप्तम्॥६॥ अपेषादिगुणवतां नित्यं खेदादिदोषपरिहारात् ॥ सदृशप्रत्ययसंगतमेकाग्रं चित्तमाम्नातम् ॥७॥ उपरतविकट्पवृत्तिकमवन-| हादिक्रमच्युतं शुधम् ॥ आत्माराममुनीनां नवति निरुई सदा चेतः ॥७॥ न समाधावुपयोगं तिनश्चेतोदशा इह खनंते ॥ यलणाधीनम् ॥ प्रकारमिति ॥३ादिन्जिनियमितं (शब्दादिषु प्रवत्तला उपरतविकाइह सजते ।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy