________________
अधिकार.
अध्यात्म- गति दीयंत एव दणादध्वानो विशदीनवंति निबिमा निता दृशोर्गच्छति ॥ यस्मिन्नन्युदिते प्रमाण दिवसप्रारंजकट्याणिनी
सार प्रौढत्वं नयगीर्दधाति स रविजैनागमो नंदतात् ॥४॥ अध्यात्मामृतवर्षिनिः कुवखयोझासं विलासैर्गवां तापव्यापविनाशि॥२०॥ निर्वितनुते लब्धोदयो यः सदा ॥ तर्कस्थाणुशिरःस्थितः परिवृतः स्फारैर्नयस्तारकैः सोऽयं श्रीजिनशासनामृतरुचिः कस्यैति
नो रुच्यताम् ॥ ५॥ बौघानामृजुसूत्रतो मतमधेदांतिनां संग्रहात्सांख्यानां तत एव नैगमनयाद् योगश्च वैशेषिकः॥ शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुफिता जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुघीयते ॥ ६॥ ऊष्मा नार्कमपाकरोति दहनं नैव स्फुलिंगावली नाब्धि सिंधुजलप्लवः सुरगिरि ग्रावा न चान्यापतन् ॥ एवं सर्वनयकन्नावगरिमस्थानं जिनागमं । तत्तदर्शनसंकथांशरचनारूपा न हंतुं क्षमा ॥७॥5:साध्यं परवादिनां परमतदेपं विना स्वं मतं तत्पे च कषायपंकक-I लुषं चेतः समापद्यते ॥ सोऽयं निःस्वनिधिग्रहव्यवसितो वेतालकोपक्रमो नायं सर्वहितावहे जिनमते तत्त्वप्रसिध्यर्थिनाम् ॥ ॥ वार्ताः संति सहस्रशः प्रतिमतं ज्ञानांशबपक्रमाश्चतस्तासु न नः प्रयाति नितमा लीनं जिनेंागमे ॥ नोत्सर्पति
लताः कति प्रतिदिशं पुष्पैः पवित्रा मधौ तान्यो नैति रतिं रसालकतिकारक्तस्तु पुस्कोकिलः॥ ए॥ शब्दो वा मतिरर्थ N|एव वसु वा जातिः क्रिया वा गुणः शब्दार्थः किमिति स्थिता प्रतिमतं संदेहशंकुव्यथा ॥ जैनें तु मते न सा प्रतिपदं
जात्यंतरार्थस्थितेः सामान्यं च विशेषमेव च यथा तात्पर्यमन्विञ्चति ॥१०॥ यत्रानर्पितमादधाति गुणतां मुख्यं तु वस्त्वएर्पितं तात्पर्यानवलंबनेन तु नवेद्बोधः स्फुटं लौकिकः ॥ संपूर्ण त्ववनासते कृतधियां कृत्स्नाधिवदाक्रमात् तां लोकोत्तरनं-
गपतिमयीं स्याघादमुत्रां स्तुमः॥ ११ ॥ आत्मीयानुन्नवाश्रयार्थविषयोऽप्युच्चैर्यदीयक्रमो म्लेबानामिव संस्कृतं तनुधि
॥२०॥